________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ " સૂત્ર-૨૯ स्थिरैकस्वभावे आत्मनि तत्तथैकस्वभावतया तस्य आत्मनस्तथामनुष्यत्वादिना प्रकारेण एकस्वभावतया कारणेन अवस्थाभेदानुपपत्तेः देवादिभेदानुपपत्तेरित्यर्थः, ‘एवं चे'त्यादि, एवं चावस्थाभेदाभावे सति किमित्याह-संसारापवर्गभेदाभावः अवस्थाभेदानान्तरीयकत्वादनयोः, तथाहि-संसरणं संसारः, अपवर्जनमपवर्ग इति, अवस्थाभेदगर्भाविमौ, कल्पितत्वेऽस्येत्यादि कल्पितत्वेऽस्य संसारापवर्गभेदस्याभ्युपगते, किमित्याह-निःस्वभावतया कारणेन तथा संसारादिरूपतयाऽनुपलब्धिप्रसङ्गात्, कल्पितं अपारमार्थिको, न किञ्चित्, न भाव इतिकृत्वा, अथ मा भूदेष दोष इति सस्वभाव एव कल्पितोऽभिधीयत इत्याह-सस्वभावत्वे तु पुनरस्य अधिकृतभेदस्येति वर्तते, किमित्याह-एकान्तध्रौव्याभावः, कुत इत्याहतस्यैव तथाभवनादिति आत्मन एव संसारापवर्गावस्थाभेदभावेन वृत्तेः, संसारिस्वभावस्यापवर्गस्वभावत्वाद्विरोध इत्याशङ्कापोहायाह-तत्तत्स्वभावतयेत्यादि, तस्य-आत्मनस्तत्स्वभावतया, किमित्याह-विरोधाभावात्, न हि स्वभावः पर्यनुयोज्यः, इतश्चैतदेवं इत्याह-तथोपलब्धिसिद्धेः तथा संसार्यादिभेदेन उपलब्धिसिद्धेः, तिर्यगादिभेदेनेत्यभिप्रायः, भ्रान्तोऽयमिति विभ्रमनिरासायाह-'तद्धान्तत्व' इत्यादि तस्या उपलब्धेर्धान्तत्वे, किमित्याहप्रमाणाभावः, वाङ्मात्रेणाभिधानात्, योगिज्ञाने'त्यादि, योगिज्ञानप्रमाणाभ्युपगमे तु तद्भ्रान्तत्वविषये, किमित्याह-अभ्रान्तस्तदवस्थाभेदः, योग्ययोगिनोरवस्थाभेदसिद्धेः, प्रस्तुतवस्तुनो दाया॑यैवाह-'इत्थं चैतदि'त्यादि, इत्थं चैतदभ्युपगन्तव्यं, अन्यथैवमनभ्युपगम्यमाने, किमित्याह-न मनुष्यादेर्देवत्वादि, इत्येवं यमादिपालनानर्थक्यं आदिशब्दानियमपरिग्रहः, आगमासारतामाह-‘एवं चे'त्यादिना, एवं सति 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' 'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा' इत्यागमवचनं वचनमात्रमर्थशून्यमित्यर्थः, 'एव'मित्यादि, एवमेकान्ताध्रौव्येऽपि, प्रकृत्यैकक्षणस्थितिधर्मणीत्यर्थः, न मनुष्यत्वादिनाऽव्ययवतः आत्मनो देवत्वादिनोत्पाद इति वर्त्तते, कुत इत्याह-सर्वथा तदभावापत्तेः 'न तत्र किञ्चिद् भवति, न भवत्येव केवल मिति वचनात्, एवं 'तत्त्वत' इत्यादि, तत्त्वतः परमार्थेना