SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨૯ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ नरकादिगतिविभेदो भेदः संसारमोक्षयोश्चैव । हिंसादिस्तद्धेतुः सम्यक्त्वादिश्च मुख्य इति ॥२॥ उत्पादादियुते खलु वस्तुन्येतदुपपद्यते सर्वम् । तद्रहिते तदभावात् सर्वमपि न युज्यते नीत्या ॥३॥ निरुपादानो न भवत्युत्पादो नापि तादवस्थ्येऽस्य । तद्विक्रियया तु तथा त्रितययुतेऽस्मिन् भवत्येषः ॥४॥ सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतो ज्ञेयः । जीवत्वेन ध्रौव्यं त्रितययुतं सर्वमेवं तु ॥५॥" तदित्थं उत्पादव्ययौ ध्रौव्यं चैतत्रितययुक्तं सतो लक्षणम् । अथवा युक्तं समाहितं त्रिस्वभावं सत् । यदुत्पद्यते यद्व्येति यच्च ध्रुवं तत्सत् अतोऽन्यदसदिति ॥५-२९॥ ભાષ્યાર્થ– ઉત્તર– ઉત્પત્તિ, નાશ અને સ્થિરતાથી જે યુક્ત હોય તે સત્ છે એમ સનું લક્ષણ છે. જે ઉત્પન્ન થાય છે, નાશ પામે છે અને સ્થિર રહે છે. આનાથી બીજું દ્રવ્ય અસત્ છે. ટીકામાં કરેલા સ્પષ્ટીકરણને સમજયા વિના ભાષ્યાર્થ બરોબર સમજાય તેમ નથી તેથી અહીં ભાષાર્થ લખ્યો નથી. આથી જિજ્ઞાસુએ ટીકાના અનુવાદના આધારે જ ભાષ્યનો ભાવાર્થ સમજી લેવો. (પ-ર૯) टीका- उत्पादादिमदेव सदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह'यदिहे'त्यादिना प्रवचनगर्भसूत्रमेतदित्यैहिकामुष्मिकव्यवस्थानिबन्धनतया व्याचष्टे-यस्मादिह लोके मनुष्यत्वादिना पर्यायेण, आदिशब्दात्तिर्यगादिपरिग्रहः, अव्ययतः अविनाभावतः, मनुष्यत्वादिरूपस्यैवेत्यर्थः, कस्येत्याह-आत्मनो जीवस्य देवत्वादिना पर्यायेण आदिशब्दान्नारकादिपरिग्रहः, उत्पादः प्रादुर्भाव इति, अत उत्पादव्ययध्रौव्ययुक्तं सदिति । इहैव विपक्षे बाधामाह-'एकान्तध्रुवे' इत्यादिना, एकान्तध्रुवे सर्वथाऽप्रच्युतानुत्पन्न
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy