________________
સૂત્ર-૨૯ શ્રી તત્તાથવિગમસૂત્ર અધ્યાય-૫ થાપિગમસૂત્ર અધ્યાય-૫
૮૯ हेतुकमवस्थान्तरं देवत्वादि त्वन्नीत्या, मनुष्यत्वाद्यभावापत्तेः, इति एवं सर्वदा सर्वकालं तद्भावाभावप्रसङ्गः देवत्वाद्यवस्थान्तरभावाभावप्रसङ्गः, कुत इत्याह-अहेतुकत्वादविशेषात् पूर्वहेतुनिरन्वयाभावेन, पराभिप्रायमाशङ्कय परिहरन्नाह-'न हेत्वि'त्यादि, यस्माद् यदा हेतोरेवासौ स्वभाव इति, किमुक्तं भवति ?-स्वो भाव इति, आत्मीया सत्ता हेतोरेवेयं यत्तदनन्तरं तद्भाव:कार्यभावो यदा तदा ध्रुवोऽन्वयः, कुत इत्याह-तस्यैव हेतोः तथाभवनात् कार्यत्वेन भवनात्, त्वदभ्युपगमेनैवाभ्युदयमाह-'एवमेव चे'त्यादिना, एवमेव च तत्तथा भवनेन तुलोन्नामावनामवदित्यमुना दृष्टान्तेन हेतुफलयोः कारणकार्ययोः युगपदेककालं व्ययोत्पादसिद्धिः, अन्यथा तत्तद्व्यतिरिक्तेतरविकल्पाभ्यामयोगात्, तथाहि-तौ यदि व्ययोत्पादौ कारणकार्ययोर्व्यतिरिक्तौ न कारणस्य व्ययो नापि कार्यस्योत्पादः, अथाव्यतिरिक्तौ कारणकार्ये एव तौ तत्कथमनयोौंगपद्यं ?, योगपद्ये वा हेतुफलभाव इति, न सव्येतरयोविषाणयोरयमिति भावनीयं, तदेवमेव च तत्तथाभवनेन हेतुफलयोयुगपद् व्ययोत्पादसिद्धिरन्यथाऽयोगादिति स्थितं, तद् इत्थं न मनुष्यत्वादेः प्राणिनो देवत्वं, तन्निरन्वयाभावेनेति आयातं मार्गवैफल्यमागमस्येति, ‘एवं चे'त्यादिना, एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यग्मार्गः सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यग्समाधिरिति वाग्वैयर्थ्यमर्थशून्यतया, एवं सकलपुरुषार्थाधारभूते आत्मन्युत्पादादिमत्वमभिधायाचेतने घटादावभिधातुमाह-'एव'मित्यादि एवं घटव्ययवत्या इति, घटस्य व्ययो घटव्ययः सोऽस्या अस्तीति घटव्ययवती तस्याः मृदः, किमित्याह-कपालोत्पादभावाद्, अन्यस्यास्त्वभावात्, उत्पादव्ययध्रौव्ययुक्तं सदिति, विपक्षे बाधामाहएकान्तध्रौव्ये मृदः तत्तथैकस्वभावतया तस्या मृदस्तथाघटरूपभवनैकस्वभावतया अवस्थाभेदानुपपत्तेः कपालोत्पादाभाव इति प्रायः समानं पूर्वेण आत्मसम्बन्धिनाऽभिहितेन, ‘एव'मित्यादि, एवमुक्तप्रकारेण परिस्थूरनीत्यैतदुत्पादादिमत्त्वं व्यवहारनयतः तथाऽनेकप्रकारेण मनुष्यादिष्वितिमनुष्याद्यवधिद्रव्यमधिकृत्य दर्शितमुत्पादादिमत्त्वं, निश्चयतस्तु प्रतिसमयमुत्पादादिमत् मनुष्याद्यपि, कुत इत्याह-'तथे'त्यादि, तथा तेन प्रकारेण