Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
સૂત્ર-૨૯
बालादिनवादिमनुष्याद्यधिकृत्यभेदसिद्धेः अन्यथा तदयोगात्, 'यदाहसर्वे'त्यादि, सर्वव्यक्तिषु मनुष्यादिलक्षणासु नियतं स्थितमेतत् क्षणे क्षणे - ऽन्यत्वं कालभेदात्, अथ च न विशेषो नैकान्तभेदः, सत्योः विद्यमानयोश्चित्यपचित्योः अवस्थाभेदरूपयोः किमित्याह-आकृतिजातिव्यवस्थानात् एतच्चानुभवसिद्धमेव, नान्यथा सदृशापरापरोत्पत्तिज्ञानोपाय इति भावनीयं ॥१॥ 'नरके 'त्यादि, नरकादिगतिविभेदश्चतुर्गतिलक्षणः पर्याप्तेतरादिभेदभिन्नः भेदः संसारमोक्षयोश्चैव अन्यः संसारोऽन्यश्च मोक्षः, अन्यथा तत्साध्यत्वासिद्धेः, हिंसादिस्तद्धेतुः आदिशब्दादनृतादिग्रहः संसारहेतुः सम्यक्त्वादिश्च उक्तलक्षणो मोक्षहेतुर्मुख्य इति निरुपचरित इत्यर्थः ||२|| एतत् सर्वं किमित्याह-'उत्पादादी' त्यादि, उत्पादादियुते खल्विति उत्पादव्ययध्रौव्ययुक्त एव वस्तुनि सति एतद् अनन्तरोदितं उपपद्यते सर्वं, न्याय्यत्वात्, तद्रहिते उत्पादादिशून्ये तदभावात् वस्त्वभावकारणात् सर्वमपि न युज्यते नीत्या, अनन्तरोदितमिति ॥ ३॥ एतद्भावनायैवाह'निरुपादान' इत्यादि, निरुपादानः कारणशून्यः न भवत्युत्पादः, अहेतुकत्वप्रसङ्गात्, नापि तादवस्थ्योऽस्य हेतोरुत्पाद इति, सदा तत्प्रसङ्गात्, तद्विक्रियया तु हेतुविक्रियया पुनः तथा तेन प्रकारेण तदन्यथाभवनलक्षणेन भवत्युत्पाद इति त्रितययुते उत्पादादियुते वस्तुन्येष उत्पाद इति ॥४॥ 'सिद्धत्वेने 'त्यादि, सिद्धत्वेनोत्पादस्तथाऽभूतप्रादुर्भावात् व्ययोऽस्य सिद्धस्य संसारभावतः संसारभावेन ज्ञेयः, तस्यातीतसंसारभावत्वात्, जीवत्वेन ध्रौव्यं उभयत्र तद्भावात्, त्रितययुतं उत्पादादियुतं सर्वमेव एवं खल्विति ॥५॥ 'तदित्थ'मित्यादि, उत्पादश्च व्ययश्चोत्पादव्ययौ, समस्यैकत्वेन निर्दिष्टौ पर्यायत्वात् ध्रुवतीति ध्रुवं शाश्वतं तद्भावो धौव्यं चः समुच्चये, एतत्त्रतययुक्तं तत एतद्योगः, एतत्समुदितमेव किमित्याह-सतो लक्षणं सल्लक्ष्यतेऽनेन तेन वियुक्तस्य सत्ताऽयोगात्, न वन्ध्यासुते उत्पादव्ययौ, न च तद्रहितं तत्र ध्रौव्यमपीति तदसत्त्वं, अथवा समाध्यर्थयुजेर्युक्तं समाहितं त्रिस्वभावं सत्, एते च त्रयः स्वभावाः, न त्वेभिर्युक्तिमन्यत्, एतदाह'यदुत्पद्यत' इत्यादि, यद्धर्मादि उत्पद्यते प्रयोगविस्रसाभ्यां तथा
८०
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186