________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ ) वक्ता का लक्षण ।
शतेषु जायते शूरः, सहस्रेषु च पण्डितः।
वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १२४ ॥ भागम लिखने का फल । न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभाव । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ।।
॥ १२५ ॥ धर्म का फल ।
न कयं दीणुद्धरणं, न कयं साहम्मियाणवच्छल्लं ।
हिययंमि वीयराओ, न धारिश्रो हारिो जम्मो ।।१२६॥ उत्तम पात्र कोण है ?।
उत्तमपत्तं साहू, मज्झं पत्तं सुसावगा भणिया ।
अविरयसम्मदिही, जहन्नपत्तं मुणेयव्वं ॥ १२७ ॥ पूजा का महिमा । संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदारियभूभृ
दंगे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा । दुश्खाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकर्वी, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकन्याणकर्ती॥१२८ । सयं पमञ्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए ॥ १२६ ॥
For Private And Personal Use Only