Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२
( १७७ )
॥ १२४१ ॥
॥। १२४२ ॥
॥। १२४३ ॥
परोचे हन्ति यत कार्य प्रत्यचे भाषते प्रियम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् पिबन्ति मधु पद्येषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग् दैवमसमञ्जसम् सेवया धनमिच्छद्भिः सेवकैः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् यथ सञ्चरते देशान् सेवते यश्च पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि छिन्नोऽपि रोहति तरु- चन्द्रः चीणोऽपि वर्धते लोके । इति विमृशन्तः सन्तः, सन्तप्यन्ते न लोकेऽस्मिन् ॥ १२४५ ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डवृक्षैर्मलयाचलः किं, परोपकाराय सतां विभूतयः । ४६ चारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि
॥ १२४४ ॥
श्रुत्वा हि सूक्तानि सदा वदन्ति
याचना हि पुरुषस्य महत्त्वं, नाशयत्यखिलमेव तथाहि ।
Acharya Shri Kailassagarsuri Gyanmandir
सद्य एव भगवानपि विष्णुवमनो भवति याचितुमिच्छन्
For Private And Personal Use Only
॥। १२४७ ।।
।। १२४८ ॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228