Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८६ ) ॥१३१७॥ कविदहनं तीक्ष्णापात त्रिशूल विभेदनं, दहनवदनैः कङ्कुर्घेीरैः समन्तविभक्षणम् तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वः । परशु- त्रिशूल - मुद्गर- तोमर- वासी- मुषण्दीभिः संभिन्नतालुशिरस - विन्नभुजान्न कर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ १३१८ ॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥१३१९॥ विद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवृश्चिकैः परिवृताः संभचणव्यापृतैः । पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ १३२०॥ भृज्ज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गार के पूत्थिताः । दह्यन्ते विकृतोर्ध्वबाहुवदनाः क्रन्दन्त आर्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् । । १३२१ ॥ पीतनीरस्य किं नाम मंदिरादिकपृच्छया । कृतचौरस्य वा पुंसः किं नक्षत्रपरीक्षया ॥१३१६ ॥ For Private And Personal Use Only ॥ १३२२॥ कौलमतावलम्बियों की कपटपटुता - अन्तः शाक्ता बहिः शैवाः, सभामध्ये च वैष्णवाः । नानारूपधराः कौला, विचरन्ति महीतले ॥१३२३॥

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228