Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( १८४ )
तत्त्वं समाधाय समाचरन्ति, स्वार्थ प्रकुर्वन्ति परस्य चार्थम् मुक्ताफलैः किं मृगपक्षिणां च, मिष्टान्नपानेन च किं खराणाम् । अन्धस्य दीपेन च कोऽस्ति हेतु -
afda aisa बधिरस्य चापि
दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यखिलोकीतिलकः स एव
Acharya Shri Kailassagarsuri Gyanmandir
।। १३०५ ।।
For Private And Personal Use Only
॥ १३०६ ॥
।। १३०७ ।।
भवन्ति नम्रास्तरवः फलोद्गमै-र्नवाम्बवो भूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् कल्पद्रुमः कल्पितमेव सूते, गौः कामधुक् कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते,
सतां तु सङ्गः सकलं प्रसूते जाड्यं धियो रात सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ १३१० ॥
।। १३०८ ॥
।। १३०६ ॥

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228