Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८७) पञ्चाशत्पश्चवर्षाणि, पञ्च मासा दिनत्रयम् । भोजराजेन भोक्तव्यं, सगौडं दक्षिणापथम् ॥१३२४॥ उभे मूत्रपुरीषे च दिवा कुर्याद् उदङ्मुखः । रात्रौ दक्षिणतश्चैव तथा चायुर्न हीयते ॥१३२॥ वीरिएणं तु जीवस्स समुच्छलिएण गोयमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥१३२६॥ जीभीमें अमृत वसे, विष भी उसके पास । एक बोले कोडी गुण, एक बोले कोडी विनास ॥१३२७॥ तित्थभरा गणहारी, सुरवइणो चक्की केसवा रामा । संहरिया कालेणं, अवरमणुत्राण का वत्ता ॥१३२८॥ तिण्णि सल्ला महाराय ! अस्सि देहे पइट्ठिया । वायमुत्तपुरीसाणं पत्तवेगं न धारए
॥१३२९।। कार्येषु का वचनेषु कुत्ती, भोजेषु डंका सदा हि क्रोधी। दया रहिता च कलहकारी,षद्गुण भार्या कुल नाशयंति।१३३० एगा हिरण्णकोडी, अट्टेव य नुणगा सयसहस्सा। सूरोदयमाइ, दिज्जइ जा पाउरासाओ ॥१३३१॥ तिनेव य कोडिसया, अट्ठासीअं च हुंति कोडीमो । प्रसिधे च सयसहस्सा, एयं संवच्छरे दिनं । ॥१३३२।। निम्बो वातहरः कलौ सुरतरुः शाखाप्रशाखाकुलः, पित्तघ्नः कृमिनाशनः कफहरो दुर्गन्धनिर्नाशनः । कुष्ठव्याधिविषापहो व्रणहरो द्राक् पाचनः शोधना, बालानां हितकारको विजयते जिम्बाय तस्मै नमः।१३३३॥
For Private And Personal Use Only

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228