Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७८)
पापानिवारयति योजयते हिताय,
गुह्यानि गृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले,
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १२४९ ॥ मातेव रक्षति पितेव हिते नियुङ्क्ते __ कान्तेव चापि रमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीर्ति
किं किं न साधयति कल्पलतेव विद्या ॥ १२५० ।। वासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलं
मूलानि क्षतये नुधो गिरिनदीतोयं तृषाशान्तये । क्रीडा मुग्धमृगैवयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने विभवेऽपि हन्त कृपणा याचन्त इत्यद्भुतम् ॥१२५१। यो नात्मजे न च गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके । __काकोऽपि जीवति चिराय बलिं च भुते ॥१२५२॥ हर्तन गोचरं याति दत्ता भवति विस्तृता । कम्पान्तेऽपि न सा नश्येत् किमन्यद् विद्यया समम् ॥१२५३ केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः । केचिज्ज्ञानावलेपेन केचिद् दुष्टैश्च नाशिताः ॥१२५४ ॥ को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ १२५५ ।।
For Private And Personal Use Only

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228