________________
Shri Mahavir Jain Aradhana Kendra
( ३२ )
काक भी काक का विवेक करता है ।
www. kobatirth.org
प्रभु को नमस्कार ।
काकोऽप्याहूय काकेभ्यो, दवान्नाद्युपजीवति । ततोsपि हीनस्तदहं भोगान् भुंजे विना समृन् ॥ १८३॥
यह सब घातक हैं |
Acharya Shri Kailassagarsuri Gyanmandir
नमस्तुभ्यं जगन्नाथ, विश्वविश्वोपकारिणे ! | श्राजन्मब्रह्मनिष्ठाय दयावीराय तायिने ॥ १८४ ॥
हन्ता पलस्य विक्रेता, संस्कर्ता भचकस्तथा । क्रेतानुमन्ता दाता च, घातकाः सर्व एव ते ।। १८५ ॥
महात्मा को दुःख नहीं देना चाहिए ।
महात्मगुरुदेवाना - मश्रुपातः चितौ यदि । देशभ्रंशो महद्दुःखं, मरणं च भवेद् ध्रुवम् ।। १८६ ॥
श्राघ्रातं परिचुम्बितं परिमुहुर्लीढं पुनः चर्वितं, त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः । हे ! सद्रत्न तदा तवैव कुशलं यद्वानरेणादरादन्तःसारविलोकन व्यसनिना चूर्णीकृतं नाश्मना । १८७ |
यह सब दूसरे के लिये है ।
वृक्षच्छाया यतिद्रव्यं, कीटिकाधान्यसंचयः । पिता पालयते कन्या, ते सर्वे परकारणम् ॥ १८८ ॥
For Private And Personal Use Only