________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७) विश्वास नहीं करनेलायक कौण है। विश्वसेन हि सर्पस्य खड्गपाणेर्न विश्वसेत् । स्त्रियाश्च चलचित्ताया नृपस्यापि न विश्वसेत् ॥ २८३ ॥ मनुष्याणां पशूनां च पक्षिणां कृमिसंज्ञिनाम् । शुश्रूषणेन धर्मस्य समुत्पत्तिः प्रजायते ।। २८४ ॥ आयुष्यादि गर्भमें निश्चित होते हैं।
आयुः कर्म च वित्तं च, विद्या निधनमेव च ।
पंचतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।। २८५ ॥ विचक्षण समय देख चलते है।
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः ॥ २८६ ।। स्त्रीयोंको काम आठगुणा होता है ।
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षद्गुणं प्रोक्तं कामश्चाष्टगुणः स्मृतः ।। २८७ ॥ कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी ।
पंचभत्तो न पांचाली तस्याहं कुलबालिका ॥२८८ ॥ कर्म करनेवाला फल पाता है।
मया परिजनस्यार्थे कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं गतास्ते फलभोगिनः ॥ २८६ ।।
For Private And Personal Use Only