________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४५) समय पर सब अच्छा लगता है। अनागतं यः कुरुते स शोभते न शोभते यो न करोत्यनागतम्। वने वसन्तस्य जराप्युपागता बिलस्य वाचा न कदापि निर्गता।। धर्मकी त्वरितगति होती है। अर्बुमेकोविलंबेषु विलंबेसजनग्रहै । परदाराविलंबेषु धर्मस्य त्वरिता गतिः॥ २७० ।। जाप्यं शतगुणं पुण्यं अजाप्यं लक्षमेव च । गुप्तं कोटिगुणं पुण्यं सेवादानस्य निष्फलम् ।। २७१ ।। क्षमा तपस्वी का रूप है। कोकिलानां स्वरं रूपं नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ २७२ ॥ अन्म किसका नकमा है। धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २७३ ।। पण्डित कोण है। प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ २७४ ॥ सत्त्व कोण है। प्राणा द्वि-त्रि-चतुःप्रोक्ताः भूतास्तु तरवः स्मृताः। जीवाः पंचेन्द्रिया ज्ञेयाः शेषाः सत्वाः प्रकीर्तिताः ॥२७॥
For Private And Personal Use Only