________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ७२ )
Acharya Shri Kailassagarsuri Gyanmandir
सर्वदेव नमस्कार |
भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ४४० ॥ जुगुप्साभयाज्ञाननिद्राविरत्यंगभूहास्यसुखैः द्वेषमिथ्यात्वरागैर्नयोऽस्त्यरत्यरत्यरायैः
।
सिषेवे स एव परात्मगतिः मे जिनेन्द्रः । ईश्वर सब के लीये समान है, मान्यता भिन्न २ है ।
॥। ४४१ ॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदांतिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः, सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ४४२ काम क्या नहीं करता ?
ये रामरावणादीनां संग्रामाग्रस्त मानवाः । श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥ ४४३ ॥
af का विश्वास कोण कर सकता |
दुर्ग्राह्यं हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वत मार्गदुर्गविमः स्त्रीणां न विज्ञायते ।
चित्तं पुष्करपत्रतोयतरलं, नैकत्र संतिष्ठते,
नार्यो नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिताः ॥ २४४ ॥ कश्चित् काननकुञ्जरस्य भयतो नष्टः कुबेरालयः, शाखासु ग्रहणं चकार फणिनः कूपे त्वधो दृष्टवान् ।
For Private And Personal Use Only