Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 168
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६१ ) आनन्दतांडवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् । विद्युल्लतेव परिनृत्यति तत्र दव धारां विलोकयति योगबलेन सिद्धः ।। १०८५ ।। नाहं जानामि केयूरे नाहं जामामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ।। १०८६ ॥ अस्य मूर्खस्य यागस्य दक्षिणा महिपशितम् । स्वयार्धं च मयार्धं च विघ्नं मा कुरु पण्डित ! || १०८७ ॥ यदि नाम दैवगत्या, जगदसरोजं कदाचिदपि जातम् । वकरनिकरं विकिरति, तत् किं कृकवाकुरिव हंसः || १०८८ ॥ खिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् । स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधे ।। ११८९ ।। यद्दारुणैर्जलचरैर्न विदारितोऽस्मि कुमुदवन मपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं इतविधिलसितानां ही विचित्रो विपाकः मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ! तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति १.१ For Private And Personal Use Only ॥ १०९० ॥ ॥ १०६१ ॥ ॥ १०६२||

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228