________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६४) मौखर्य लाघवकर मौनमुन्नतिकारकम् । मुखरं नूपुरं पादे कंठे हारो विराजते ॥११०९॥ यो वर्तते शुचित्वेन स वैश्वानर उच्यते । यो वर्ततेऽशुचित्वेन स वै श्रा नर उच्यते ॥१११०।। राजंस्त्वत्कीर्तिचन्द्रेण तिथयः पौर्णिमाः कृताः। मद्गेहान्न बहिर्याति तिथिरेकादशी भयात् ॥ ११११ ।। यदि वा यात गोविंदो मथुरातः पुनः सखि । राधाया नयनद्वंदे राधानामविपर्ययः ॥१११२ ॥ निद्राप्रियो यः खलु कुंभकर्णो
हतः समीके स रघूत्तमेन । वैधव्यमापद्यत तस्य कान्ता
श्रोतुं समायाति कथां पुराणम् ॥१११३ ।। न संध्यां संधत्ते नियमितनिमाजान कुरुते
न वा मौञ्जीबन्धं कलयति न वा सौनतविधिम् । न रोजां जानीते व्रतमपि हरे व कुरुते
न काशी मका वा शिव शिव न हिंदुने यवनः॥१११४ खद्योतो द्योतते तावद्यावन्नोदयते शशी।। उदिते तु सहस्रांशौ न खद्योतो न चंद्रमाः ॥१११५ ॥ सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः॥१११६ सुखं हि दुःखान्यनुभूय शोमते, घनान्धकारेष्वि दीपदर्शनम् । सुखाच्च यो याति नरो दरिद्रता, धृतः शरीरेण मृतःस जीवति
For Private And Personal Use Only