________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७७ ) सब शत्रु से कामशत्रु बहोत खराब है।
दुर्जयोऽयमनंगो हि, विषमा कामवेदना ।
कृत्याकृत्यं न जानाति, भूतग्रस्त इव भ्रमेत् ।। ४६९ ॥ शरीर अनित्य है, धर्म नित्य है।
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसङ्ग्रहः ॥ ४७० ॥ लक्ष्मीदेवी इतने की पास नहीं जाती। कुचेलिनं दन्तमलावधारिणं, बह्वाशनं निष्ठुरवाक्यभाषिणम् । सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपा
णिनम् ॥ ४७१ ॥ सम्यक्त्व क्या है ? या देवे देवता बुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ ४२ ॥ धनका व्यय कहां करना ? व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् ।
क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं तथा ॥४७३ ।। न्यायी पुरुष क्या करता है । निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ॥४७४ ॥ अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ४७५ ।।
For Private And Personal Use Only