________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६७ ) व्रणैः पूयक्लिभैः कृमिकुलशतैरावृततनुः,
शुनीमन्वेति वा हतमपि च हन्त्येव मदनः ॥४.८॥ साधुकी निन्दा नहीं करना ।
देवनिन्दा च दारिद्री, गुरुनिन्दा च पातकी।
धर्मनिन्दा भवेत् कुष्ठी, साधुनिन्दा कुलक्षयः ॥४०९।। यह सब नरकमें जाते है।
स्वामिद्रोही कृतघ्नश्च, येन (यो हि) विश्वासघातकः ।
ते नरा नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥ ४१० ॥ मूर्ख हित करनेवाला होनेपर मित्रके लायक नहीं है।
पण्डितोऽपि वरं शत्रुन मृो हितकारकः ।
वानरेण हतो राजा, विप्रचौरेण रक्षितः ॥४११ ॥ धर्मकथा से मूर्ख को लाभ नहीं होता । कि मौक्तिहारं न च मर्कटस्य,
मिष्टान्नपानं न च गर्दभस्य । अन्धस्य दीपं बधिरस्य गीतं । मूर्खस्य किं धर्मकथाप्रसंगः
॥४१२॥ कोनसा द्रव्य उत्तम है।
उत्तमं स्वार्जितं द्रव्यं, मध्यमं पितुरार्जितम् । अधमं मातृवित्तं च, स्त्रीवित्तं (स्वसुरवित्तं)
चाधमाधमम् ।। ४१३॥
For Private And Personal Use Only