________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३४) धर्म को करना श्रेष्ठ है। संसारम्मि असारे नत्थि सुहं वाहिवेअणापउरे । जाणंता इह जीवा न कुणइ जिनदेसियं धम्मं ॥ १६४ ॥ न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सजीवा अणंतसो ॥१६॥ अलस्स मोहवना थंभा कोहा य लोह किवनत्तं । निद्दा विगहा य कीडा इसा नेह च वीरायतं ॥ १९६ ॥ वचन में दरिद्रता क्यों करना ।
प्रियवाक्यप्रसादेन सर्वे तुष्यन्ति जंतवः ।
तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ? ॥ १९७ ॥ दम्भी से सब ठगाते है। त्रिदशा अपि वंच्यंते, दाम्मिकैः किं पुनराः ।।
देवी यक्षश्च वणिजा, लीलया वंचितावहो ॥ १९८ ॥ रक्षक भक्षक होंगे तो रक्षण कोण करेगा ? माता यदि विषं दद्यात, पिता विक्रयते सुतं । राजा हरति सर्वस्वं, पूत्कर्तव्यं ततः क च ? ॥ १९९ ।। प्रथमं डंबरं दृष्ट्वा, न प्रतीयाद् विचक्षणः । अत्यल्पं पठितं कीरं, मेने च कुट्टिनी यथा ॥२०० ॥ संग्रह फलदायी है।
कृतो हि संग्रहो लोके, काले स्यात् फलदायकः । मृतसर्पसंग्रहेण, लेभे हारं वणिक पुरा ॥२०१॥
For Private And Personal Use Only