________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३ ) विषय के लिये क्या २ होता है ?
भिक्षाशनं तदपि नीरसमेकवारं, शय्या च भूः परिजनो निजदेहमानं । वस्त्रं च जीर्णशतखंडमयी च कंथा,
हा हा तथापि विषया न परित्यजन्ति ॥ १८६ ।। सर्व श्रेष्ठ क्या है ?।
पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥१९० ॥ प्रभु की स्तुति । सिद्धार्थराजांगज देवराज!, कल्याणकैः षड्भिरित स्तुतस्त्वम् । तथा विधेयांतरवैरिषद्कं, यथा जयाम्यद्य तव प्रसादात् ।१६१। निद्रादि से रहित कोण होता है। चिंतातुराणां न सुखं न निद्रा ।
__ कामातुराणां न भयं न लजा। अर्थातुराणां स्वजनो न बंधुः।
नुधातुराणां न बलं न तेजः ॥ १२ ॥ भावसे रहित धर्म क्या काम का ?। गुरुं विना न विद्या स्यात् , फलं नैव विना तरुम् । नाब्धिपारो विना नावं, धर्मो मावं विना न हि ।।१९३।।
For Private And Personal Use Only