________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१ ) कपाय से हानि ।
कषाया देहकारायां, चत्वारो यामिका इव ।
यावजाग्रति ते पापा-स्तावन्मोक्षः कुतो नृणां ॥११८॥ मुक्ति का मंत्र । माशाम्बरत्वे न सिताम्बरत्वे, न तत्त्ववादे न च तर्कवादे । न पक्षसेवाश्रयणेन मुक्तिः, कषायमुक्तिः किल मुक्तिरेव ।।
दानादि से रहित का जीवन निष्फल है ।
दानं तपस्तथा शीलं, नृणां भावेन वर्जितं ।
अर्थहानिस्तथा पीडा, कायक्लेशश्च केवलं ॥ १२० ॥ सद्भाव से क्या फल होता है ?
दुग्धं देयानुमानेन, कृषिर्मेघानुसारतः ।
लाभो व्ययानुसारेण, पुण्यं भावानुसारतः ॥१२॥ भाव का महिमा ।
भावेषु विद्यते देवो, न पाषाणे न मृन्मये । नरत्नेन च सौवर्णे, तस्माद्भावो हि कारणम् ।।१२२।।
सात क्षेत्र।
जिनभवनविम्बपुस्तक-चतुर्विधश्रमणसंघरूपाणि । सप्त क्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि ॥१२॥
For Private And Personal Use Only