________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोन्ये त्यजन्ति, श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहं ॥८७॥ मृग का पश्चात्ताप ।
भावण भावे हरिणउ, नयणे नीर झरन्त ।
मुणि विहरावत भावसुं, जो हुं माणस हुंत ॥ ८ ॥ रात्रिभोजन नहीं करने का फल ।।
ये च रात्रौ सदाहारं, वर्जयन्ति सुमेधसः ।
तेषां पक्षोपवासस्य, फलं मासेन जायते ।। ८९ ॥ शील का महिमा । श्रीमन्नेमिजिनो दिनोऽधतमसा जम्बुप्रभुः केवली,
सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः । सञ्चंकारी सरस्वती च सुभगा मीता सुभद्रादयः,
शीलोदाहरणे जयन्ति जनितानंदा जगत्यद्भुताः ।९०। गृहस्थ के षट्कर्म ।
देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः।
दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने ॥९१॥ तीर्थकर की पूजा का फल । मायुष्कं यदि सागरोपमामितं व्याधिव्यथावर्जितं,
पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धास्पदं । जिह्वा कोटिमिता च पाटवयुता स्यान्मे धरित्रीतले,
नोशनोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥१२॥
For Private And Personal Use Only