Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 177 त्मनेपदम्' स्यात् / आयच्छते, आहते वा / स्वेऽङ्गे - आयच्छते, आहते वा पादम् / स्वेङ्गे चेति किम् ? आयच्छति रज्जुम् // 86 // व्युदस्तपः / 3 / 3 / 87 // आभ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि 'कर्तर्यात्मनेपदम्' स्यात् / वितपते उत्तपते रविः, वितपते उत्तपते पाणिम् // 87 / / अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ / 3 / 3 / 88 // अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् 'कर्तर्यात्मनेपदम्' स्यात् / आरोहयते हस्ती हस्तिपकान् / अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः / गित् किम् ? गणयते गणो गोपालकम् / कमति किम् ? दर्शयति प्रदीपो भृत्यान् / णिगिति किम् ? लुनाति केदारं चैत्रः, लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते लावयति केदारं चैत्रः / कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानेनमारोहयति महामात्रः / णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्तीत्यणिगि मा भूत् / अस्मृताविति किम् ? स्मरयति वनगुल्मः कोकिलम् // 8 // ... प्रलम्भे गृधि-वञ्चेः / 3 / 3 / 89 // आभ्यां णिगन्ताभ्यां वञ्चनाभ्याम् ‘कर्तर्यात्मनेपदम्' स्यात् / बटुं गर्द्धयते वञ्चयते वा / प्रलम्भ इति किम् ? श्वानं गर्द्धयति // 89 // . लीड्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाऽकर्त्तर्यपि // 3 // 3 // 10 // आभ्यां णिगन्ताभ्यामर्चा-ऽभिभव-प्रलम्भार्थाभ्याम् 'कर्तर्यात्मनेपदं स्याद्, आचानयोरकर्तर्यपि' / अर्चा - जटाभिरालापयते / अभिभवः - श्येनो वर्तिकामपलापयते / प्रलम्भः - कस्त्वामुल्लापयते ? / अकर्तर्यपीति किम् ?
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/29a2e533f917c0a5af01356a288cf883a74c5e1a4f7095406db8a873d896e12f.jpg)
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250