Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 182
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 175 विभयाञ्चकार / कृग इति किम् ? ईक्षामास / / 75 / / गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे / 3 / 376 // एतदर्थात् कृगः ‘कर्तर्यात्मनेपदम्' स्यात् / गन्धनम्- द्रोहेण परदोषोद्घाटनम्, उत्कुरुते / अवक्षेपः- कुत्सनम्, दुर्वृत्तानवकुरुते / सेवा - महामात्रानुपकुरुते / साहसम्- अविमृश्य प्रवृत्तिः, परदारान् प्रकुरुते / प्रतियलः- गुणान्तराऽऽधानम्, एधोदकस्योपस्कुरुते / प्रकथनम्- जनवादान् प्रकुरुते / उपयोगः- धर्मादौ विनियोगः, शतं प्रकुरुते // 76 / / अधेः प्रसहने / 3 / 3 / 77 // अधेः परात् कृगः प्रसहनार्थात् 'कर्तर्यात्मनेपदम्' स्यात् / प्रसहनम्पराभिभवः परेणापराजयो वा, तं हाऽधिचक्रे / प्रसहन इति किम् ? तमधिकरोति // 77 // दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः / 3 / 3 / 78 // एष्वर्थेषु गम्येषु वदः 'कर्तर्यात्मनेपदम्' स्यात् / दीप्तिः- भासनम्, वदते विद्वान् स्याद्वादे / ज्ञाने - वदते. धीमांस्तत्त्वार्थे / यले - तपसि वदते / नानामतिर्विमतिः- धर्मे विवदन्ते / उपसंभाषा- उपसान्त्वनम्, कर्मकरानुपवदते / उपमन्त्रणम्- रहस्युपच्छन्दनम्, कुलभार्यामुपवदते // 78 // व्यक्तवाचां सहोक्तौ / 3 / 379 // व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोचारणार्थाद् वदः ‘कर्तर्यात्मनेपदम्' स्यात् / संप्रवदन्ते ग्राम्याः / व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः / सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति // 79 // _ विवादे वा / 3 / 3 / 80 // विरुद्धार्थो वादो विवादः, व्यक्तवाचां विवादरूपसहोक्त्यर्थाद् वदः ‘कर्त्तत्मिनेपदं वा' स्यात् / विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः / विवाद इति

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250