Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 237
________________ 230 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्षाम्य, माद्य / श्ये इति किम् ? भ्रमति // 111 // ष्ठिव-सिवोऽनटि वा / 4 / 2 / 112 // ष्ठिव-सिवोरनटि 'दीर्घो वा' स्यात् / निष्ठीवनम्, निष्ठेवनम्: सीवनम्, सेवनम् // 112 // म-व्यस्याः / 4 / 2 / 113 // धातोर्विहिते मादौ वादी चा-'ऽत. आ दीर्घः' स्यात् / पचामि, पचावः, पचामः // 113 // - अनतोऽन्तोऽदात्मने / 4 / 2 / 114 // अनतः परस्याऽऽत्मनेपदस्थस्या'ऽन्तोऽत्' स्यात् / चिन्वते / आत्मनेपद इति किम् ? चिन्वन्ति / अनत इति किम् ? पचन्ते // 114 // . शीङो रत् / 4 / 2 / 115 // ... शीङः परस्याऽऽत्मनेपदस्थस्या'ऽन्तो रत् स्यात् / शेरते // 115 // वेत्तेर्नवा / 4 / 2 / 116 // वेत्तेः परस्यात्मनेपदस्थस्या 'ऽन्तो रद् वा' स्यात् / संविद्रते, संविदते // तिवां णवः परस्मै / 4 / 2 / 117 // 'वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासंख्यं वा' स्युः / वेद, विदतुः, विदुः; वेत्थ, विदथुः, विद; वेद, विद्व, विद्म / पक्षे- वेत्तीत्यादि / / 117 // ब्रूगः पञ्चानां पञ्चाऽऽहश्च / 4 / 2 / 118 // 'ब्रूगः परेषां तिवादीनां पञ्चानां यथासंख्यं पञ्च णवादयो वा स्युः, तद्योगे ब्रूग आहश्च' / आह, आहतुः, आहुः, आत्थ, आहथुः / पक्षेब्रवीतीत्यादि // 118 //

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250