Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 250
________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 243 धातोर्व्यञ्जनान्तात् परस्य 'योऽशिति प्रत्यये लुक्' स्यात् / जङ्गमिता / व्यञ्जनादित्येव- लोलूयिता / अशितीति किम् ? बेभिद्यते // 8 // क्यो वा / 4 / 3 / 81 // धातोर्व्यञ्जनान्तात् परस्य 'क्योऽशिति प्रत्यये लुग् वा' स्यात् / समिधिष्यति, समिध्यिष्यति; दृषदिष्यते, दृषधिष्यते // 8 // . अतः / 4 / 3182 // अदन्ताद् धातोर्विहितेऽशिति प्रत्यये 'धातोरतो लुक्' स्यात् / कथयति / विहितविशेषणं किम् ? गतः // 82 // णेरनिटि / 4 / 3 / 83 // . अनियशिति प्रत्यये ‘णेर्लुक्'. स्यात् / अततक्षत्, चेतनः / अनिटीति किम् ? कारयिता // 8 // . . सेटूक्तयोः / 4 / 3 / 84 // सेटोः क्तयोः परयो-गैर्लुक्' स्यात् / कारितः, गणितवान् // 84 // आमन्ताऽऽल्वाऽऽय्येत्नावय / 4 / 3 / 85 / एषु परेषु ‘णेरय' स्यात् / कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयिनुः // 85 // लघोर्यपि / 4 / 3 / 86 // लघोः परस्य ‘णेर्यपि अय् स्यात् / प्रशमय्य / लघोरिति किम् ? प्रतिपाद्य // 86 // वाऽऽप्नोः / 4 / 3 / 87 // आप्नोः परस्य ‘णेर्यप्यय वा' स्यात् / प्रापय्य, प्राप्य / आप्नोरिति किम् ? अध्याय // 87 //

Loading...

Page Navigation
1 ... 248 249 250