Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 230
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 223 सनि / 4 / 2 / 61 // 'एषां धुडादौ सनि आः' स्यात् / सिषासति / धुटीत्येव-सिसनिषति // ये नवा / 4 / 2 / 62 // 'एषां ये क्छिति आ वा' स्यात् / खायते, खन्यते; चाखायते, चजन्यतें; सायते, सन्यते; प्रजाय, प्रजन्य / क्तिीत्येव- सान्यम्, जन्यम् // 62 // - तनः क्ये / 4 / 2 / 63 // 'तनः क्ये आ वा' स्यात् / तायते, तन्यते / क्य इति किम् ? तन्तन्यते // 3 // तौ सनस्तिकि / 4 / 2 / 64 // सनस्तिकि तौ- 'लुगाती वा' स्याताम् / सतिः, सातिः, सन्तिः // 64 // वन्याङ् पञ्चमस्य / 4 / 2 / 65 // पञ्चमस्य वनि 'आङ्' स्यात् / विजावा, घ्यावा // 65 // अपाचायश्चिः क्तौ / 4 / 2 / 66 // अपपूर्वस्य चायतेः क्ती 'चिः' स्यात् / अपचितिः // 66 // ह्लादो हृद् क्तयोश्च / 4 / 2 / 67 // हादेः क्त-क्तवतोः क्तौ च 'हृद्' स्यात् / हन्नः, हनवान्, हृत्तिः // 67 / / ऋ-ल्वादेरेषां तो नोऽप्रः / 4 / 2 / 68 // पूवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषाम् ‘क्ति-क्त-क्तवतूनां तो नः' स्यात् / तीर्णिः, तीर्णः, तीर्णवान्; लूनिः, लूनः, लूनवान्; धूनिः, धूनः, धूनवान् / अप्र इति किम् ? पूर्तिः, पूर्तः, पूर्तवान् // 68 // रदादमूर्छ-मदः क्तयोर्दस्य च / 4 / 2 / 69 // मूर्छिमदिवर्जाद् रदन्तात् परस्य 'क्तयोस्तस्य तद्योगे धातुदश्च नः' स्यात् /

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250