Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 227 शित्यविति य उस्तन्निमित्तस्य 'कृगोऽत उः' स्यात् / कुरु / अवितीत्येवकरोति // 89 // . श्ना-ऽस्त्योर्मुक् / 4 / 2 / 90 // 'नस्य अस्तेश्चाऽतः शित्यविति लुक्' स्यात् / रुन्धः, स्तः / अत इत्येवआस्ताम् / / 90 // वा द्विषाऽऽतोऽनः पुस / 4 / 2 / 91 // द्विष आदन्ताच्च परस्य 'शितोऽवितोऽनः स्थाने पुस् वा' स्यात् / अद्विषुः, अद्विषन्ः अयुः, अयान् // 91 // सिज-विदोऽभुवः / 4 / 2 / 92 // सिच्प्रत्ययाद् विदश्च धातोः परस्य 'अनः पुस् स्यात्, न चेद् भुवः परः सिच् स्यात्' / अकार्षुः अविदुः / अभुव इति किम् ? अभूवन् // 12 // युक्त-जक्षपञ्चतः / 4 / 2 / 93 // कृतद्वित्वाद् जक्षपञ्चकाच परस्य 'शितोऽवितोऽनः पुस्' स्यात् / अजुहवुः, अजक्षुः, अदरिद्रुः, अजागरुः, अचकासुः, अशासुः // 93 // अन्तो नो लुक् / 4 / 2 / 94 // द्युक्त-जक्षपञ्चकात् परस्य 'शितोऽवितोऽन्तो नो लुक्' स्यात् / जुह्वति, जुह्वत्: जक्षति, जक्षत्; दरिद्रति, दरिद्रत् // 94 // शौ वा / 4 / 2 / 95 // युक्त जक्षपञ्चकात् परस्या'-ऽन्तो नः शिविषये लुग् वा' स्यात् / ददति ददन्ति कुलानि; जक्षति, जक्षन्ति; दरिद्रति, दरिद्रन्ति // 95 // श्नश्चाऽऽतः / 4 / 2 / 96 // द्युक्त जक्षपञ्चतः श्नच 'शित्यवित्यातो लुक्' स्यात् / मिमते, दरिद्रति,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eacf4126c268f9064fcc52ff3aa0c6e31cacf9a78c139bafa8a1222efe02ee9d.jpg)
Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250