Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________ 224 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पूर्णः; पूर्णवान् भिन्नः, भिन्नवान् / अमूर्च्छमद इति किम् ? मूर्तः, मत्तः / रदात्तस्येति किम् ? चरितम्, मुदितम् // 69 // सूयत्यायोदितः / 4 / 270 // सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य 'क्तयोस्तो नः' स्यात् / सूनः, सूनवान्: दूनः, दूनवान्; लग्नः, लग्नवान् // 70 // व्यानान्तस्थाऽऽतोऽख्या-ध्यः / 4 / 2 / 71 // ख्या-ध्यावर्जस्य धातोर्यद्व्यञ्जनं तस्मात् परा याऽन्तस्था, तस्याः परो य आः, तस्मात् परस्य 'क्तयोस्तो नः' स्यात् / स्त्यानः, स्त्यानवान् / व्यअन इति किम् ? यातः / अन्तस्था इति किम् ? स्नातः / आत इति किम् ? च्युतः / धातोर्व्यञ्जनेति किम् ? निर्यातः / अख्याध्य इति किम् ? ख्यातः, ध्यातः / आतः परस्येति किम् ? दरिद्रितः // 71 // पू-दिव्यचे शा-ऽयूता-ऽनपादाने / 4 / 2 / 72 // एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य 'क्तयोस्तो नः' स्यात् / पूना यवाः, आघूनः, समक्नौ पक्षौ / नाशा-ऽघूता-ऽनपादान इति किम् ? पूतम्, धूतम्, उदक्तं जलम् // 72 // सेासे कर्मकर्तरि / 4 / 2 / 73 // सेः परस्य 'क्तयोस्तो ग्रासे कर्मकर्तरि नः' स्यात् / सिनो ग्रासः स्वयमेव / कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण // 73 // क्षेः क्षी चाऽध्यार्थे / 4 / 2 / 74 // घ्यणोऽर्थो भावकर्मणी, ततोऽन्यस्मिन्नर्थे 'क्तयोस्तः क्षेः परस्य नः स्यात्, तघोगे क्षेः क्षीश्च' / क्षीणः, क्षीणवान् मैत्रः / अध्यार्थे इति किम् ? क्षितमस्य // 7 // वाऽऽक्रोश-दैन्ये / 4 / 275 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ad78bb6d0ff675dacf611594375c5906777ff7da37af1e69a774be9d58e231f7.jpg)
Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250