Book Title: Siddhhemchandra Shabdanushasanam Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 217
________________ 210 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / 'स्फायतेः क्तयोः परयोः स्फीर्वा' स्यात् / स्फीतः, स्फीतवान्; स्फातः, स्फातवान् // 14 // प्रसमः स्त्यः स्ती / 4 / 1 / 95 // 'प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः' स्यात् / प्रसंस्तीतः, प्रसंस्तीतवान् / प्रसम इति कम् ? संप्रस्त्यानः // 95 // प्रात् तश्च मो वा / 4 / 1 / 96 // 'प्रात् केवलात् परस्य स्त्यः क्तयोः परयोः स्तीः स्यात्, क्तयोस्तो मश्च वा' / प्रस्तीतः, प्रस्तीतवान्। प्रस्तीमः, प्रस्तीमवान् // 16 // श्यः शीर्द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे / 4 / 1 / 97 // मूर्तिः काठिन्यम्, 'द्रवमूर्ति-स्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे च क्तयोस्तोऽस्पर्शविषये नश्च' / शीनम्, शीनवद् घृतम्, शीतं वर्तते, शीतो वायुः // 97 // प्रतेः / 4 / 1198 // 'प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे क्तयोः तो न च' / प्रतिशीनः, प्रतिशीनवान् // 98 // वाऽभ्यवाभ्याम् / 4 / 1 / 99 // आभ्यां परस्य 'श्यः क्तयोः परयोः शीर्वा स्यात्, तद्योगे च क्तयोस्तोऽस्पर्श नश्च' / अभिशीनः, अभिशीनवान्; अभिश्यानः, अभिश्यानवान्; अवशीनम्, अवश्यानं हिमम्; अवशीनवान्, अवश्यानवान् // 19 // . श्रः शृतं हविः-क्षीरे / 4 / 1100 // 'श्रातेः श्रायतेश्च ते हविषि क्षीरे चार्थे शृर्निपात्यते' / शृतं हविः, शृतं क्षीरं स्वयमेव / हविःक्षीर इति किम् ? श्राणा यवागूः // 100 //

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250