Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 6
________________ भूमिका। भगवतः करुणार्णवस्य परमेश्वरस्यासीमानुकम्पया साम्प्रत. मिदं कात्यायनशुल्बसूत्रं सरलया वृत्या परिहितमध्येतृमनस्तोषाय मुद्रितपूर्व सत्प्रकाश्यते। ग्रन्थोऽयं कात्यानश्रौतसूत्रात्पृथग्भूतोऽपि परिशिष्टेष्वन्तर्गतः तेनैव च महर्षिणा प्रणीतः। अल्पीयानप्ययं ग्रन्थोऽतिकठिनो बहुभिर्व्याख्यातृभियाख्यातोऽपि तत्वबुभुत्सायां तिरोहित इवात्मानं गोपायतोति प्रायो विदितमेव । अत एव च पूर्वतनैाख्यानबहुभिः मण्डितोऽप्ययं सरलां व्याख्यामपेक्षत एवेति मन्यमानोऽस्य व्याख्याने प्रवृत्तोऽभवम् । अस्य ग्रन्थस्य मदुपलम्भगोचरं व्याख्याचतुष्टयं पूर्वमेव प्रथितम् । तत्रादिमं कर्काचार्यकृतं भाष्यम् , द्वितीयं महीधरकृतम्, तृतीयं रामचन्द्रवाजपेयिकृतम्, तुरीयं गङ्गाधरनिर्मितम् । राम चन्द्रवाजपेयिकृता कारिकाऽपि सूत्रानुसारिणी वृत्यभिधाना काचन वर्तते। कर्कभाष्यं वाराणस्यां चौखम्भामुद्रणालये मुद्रितम् । रामचन्द्रवाजपेयिकृतं व्याख्यानं त्रिंशद्वर्षेभ्यः पूर्वं पण्डितपत्रे मुद्रितं, तदसम्पूर्णमेव । मया तु पूर्वोक्तेभ्यश्चतुभ्यो व्याख्यानेभ्यः सार. मादाय तत्र च नातीवोपयुक्तानंशान् परित्यज्य सरलशब्दसन्दर्भि तेयं वृत्तिरारचिता। मन्ये ग्रन्थोऽयमिदानी मस्कृतया वृत्या सनाथीकृतोऽध्येतृणां किञ्चनावश्यं सौकर्यमापादयेदिति । (शुल्वपरिचयः) श्रौतसूत्रे हि अग्निहोत्र-दर्शपूर्णमास-पशु-चातुर्मास्यादिषु हविर्यः ज्ञेषु, ज्योतिष्टोमादिसोमयागेषु च तत्कर्मोपयुक्तस्थानापेक्षायां सत्यां तेषु तेषु प्रकरणेषु वेदिरानाता। तस्याश्च स्वरूपं यावदपेक्षितं तदपि यथास्थानं निरूपितम् । एवं चयनादिष्वपि परिमाणविशेषविशिष्टेष्टकाविशेषसाध्यस्थण्डिलवत्सु इष्टकानामुपधानप्रकारः, (१) स्थण्डि. लस्यायामतो विस्तारतश्च प्रमाणं, तदनुसारेण सौमिकवेदेवद्धनं, तदुपयोगितया प्रक्रमविवर्धनं, द्वितीयादिषु चयनेषु यदा स्थण्डिल. स्वरूपविवृद्धिस्तदनुरोधेन इष्टकाविवर्द्धनं च तत्तत्प्रकरणे एव (१) इष्टकानां प्रमाणं सङ्ख्यादिकं च इष्टकापूरणसूत्रतोऽवगन्तव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 70