Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
२९
कं. ३]
चतुरस्रादिकथनम् ।
चतुर्थेन षोडशी कला ॥१०॥ करणीचतुर्थांशेन करण्या कृतं समचतुरस्रं षोडशांशक्षेत्रफलक भवति ॥१०॥
पादस्य नवमांशस्य षोडशांशादेश्च पृथुक्षेत्रादपकर्षः कथं कर्तव्य
स्तदाह
एष निहाँसस्तस्य पुरस्तादुक्तठ० शास्त्रम् ॥११॥
एष निहाँसः= अल्पक्षेत्रसाधनम् । तस्य निर्दासस्य क्षेत्रात् क्षेत्रान्तरानयनस्य शास्त्रं "चतुरस्राच्चतुरस्त्रं निर्जिहीर्षन्” (३३१) इत्यादि पूर्वमुक्तम् ॥११॥
यावत्प्रमाणारज्जुर्भवतीति विवृद्धींसो भवति ॥१२॥
"अर्द्धप्रमाणेन पादप्रमाणम्" ( ३८ ) इत्यादिना यः क्षेत्रस्य ह्रास उक्तः स कस्य, इत्यपेक्षायाम् "यावत्प्रमाणा रज्जुर्भवति तावन्तो वर्गा भवन्ति" ( ३१७) इति सूत्रेण या क्षेत्ररूपा वृद्धिरुक्ता, तस्या विवृधेरयं हासो भवति । यथा-करणोचतुर्थांशेन चतुरस्र कृते करण्या षोडशांशस्य समास इत्यादि ॥ १२॥
चतुरस्रस्य मण्डलकरणमाहचतुरस्र मण्डलं चिकीर्षन्मध्याद से निपात्य पार्श्वतः परिलिख्य तत्र यदतिरिक्तं भवति तस्य तृतीयेन
सह मण्डलं परिलिखेत्स समाधिः॥ १३ ॥
चतुरस्र क्षेत्र मण्डलं = वृत्तं कर्तुमिच्छन् मध्यात् = चतुर्भुज मध्यात् अंसे = चतुर्भुजकोणे सूत्रं निपात्य दत्वा = चतुरस्र करणसूत्रद्वये दत्ते सूत्रयोः संयोगस्थलं मध्यं स्यात् । ततो मध्यादारभ्य अंसान्तं पातिते अदणयार्द्धरूपे सूत्रे पार्वतः = पार्श्वमानेन करण्यधैन अङ्कयित्वा यदतिरिक्तम् = अङ्कनादधिको भागो भवति ( तं त्रेधा विभज्य ) तस्य शिष्टस्य तृतीयेनांशेन सह करण्यv संवद्ध्य तन्माShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70