Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
३०
सवृत्ति - कात्यायन शुल्बसूत्रे -
[ कं. ४
नेन मण्डलं परिलिखेत् स समाधिः = चतुरस्रस्य मण्डलकरणप्रकारः ( १ ) ॥ १३ ॥
मण्डलस्य चतुरस्त्रीकरणमाह
मण्डलं चतुरस्रं चिकीर्षन् विष्कम्भं पञ्चदश भागान् कृत्वा द्वावुद्धरेच्छेषः करणी ॥ १४ ॥
मण्डलं = वृत्तक्षेत्रं चतुर्भुजं चिकीर्षन् विष्कम्भं = वृत्तव्यासं पञ्चदश भागान् = अष्टादश भागान् कृत्वा द्वौ भागौ उद्धरेत् = त्यजेत्, शेषः = त्रयोदशभागरूपः करणी । तत्करणी कृतं समचतुरस्रं वृत्ततुल्य क्षेत्रफलं स्यात् ॥ १४॥
इति समासनिरूपणी, तृतीया कण्डिका ॥३॥
श्रग्निचितीनिरूपयति
द्रोणचिद्रथचक्रचित्कङ्कचित्प्रऽउगचिदुभयतः
प्रउगः, समुह्यपुरीष इत्यग्नयः ॥ १ ॥
हिता,
कात्यायन श्रौतसूत्रे षोडशेऽध्याये सुपर्णचितिश्चतुरस्रा वि द्रोणचिदादयश्चानुक्ता श्रत्रोच्यन्ते । द्रोणश्चनुरस्रः । तदाकारा चितिर्दोराचित् । रथचकं वृत्तम्, तदाकारा वृत्ता चिती रथचक्रचित् । कङ्को = वको गगन उड्डीयमानः । तदाकारा चितिः कङ्कचित् । प्रउगः = शकटाङ्गं शकटस्याग्रभागःध्यस्त्रि, तदाकारा चितिः प्रउगचित् । उभयतस्य त्राकारा मध्यस्थूला चितिरुभयतः उगचित् । अन्यत आनीय समूह्यः = समूहीकृतः पुञ्जीकृतः पुरीषो = मृत्तिका, तदिव चितिः स मुह्यपुरीष चिदित्युच्यते । एतेऽग्नयः = यत्राग्निः प्रणीयते तानीष्टकाचितिस्थानानि बोध्यानि ( २ ) । अत्रा
( १ ) यथा - पोडशाङ्गस्य चतुरस्रस्प मध्यादसान्तं कर्णसूत्रमेकादशाङ्गुलं भवति । तत्र पार्श्वमानाष्टाङ्गुलैश्विह्ने कृते शेषमङ्गुलत्रयम् । तत्तृतीयो भागो - ङ्गुलम् । तत्सहिताष्टाङ्गुलमानेन नवाङ्गुलरवा मध्याद् वृत्ते कृतेऽष्टादशाङ्गुलं वृत्तं भवति । तच्च षोडशाङ्गुलचतुरङ्गुरुतुल्य क्षेत्रफलकं भवतीति ।
(२) अग्निशब्देन इष्टकाभिः सम्पादितमभ्याधारभूतं स्थण्डिलमुच्यते चितिः, चयनम, अग्निचयनम् इत्यपि तस्यैव पर्यायाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70