Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
कं.७] वेदीष्टकावर्द्धनप्रकरणम् ।
वाशब्दः पूर्वपक्षं व्यावर्तयति । पार्श्वयोः = यूपावट्यशङ्कोर्दक्षिणोत्तरपार्श्वयोरर्धकान् = अर्धार्धान् पञ्च पञ्च यूपान् मिनुयात् , न पूर्वभागे । पार्श्वयोरर्धकानित्युक्ते मध्यमे यूपावटे प्रथमोऽर्थात्सिद्धः। एवमेकादश यूपान् दक्षिणोत्तरपङ्क्त्या मिनुयात् । एवं च पूर्वोक्तो वेद्यपच्छेदो न कार्यः । कुतः? अर्धमन्तर्वेदीति श्रुतेः। यूपस्यार्द्धमन्त. वैदि, अर्द्ध बहिर्वेदि भवति इति शाखान्तरश्रुतेः । यूपगों द्वादशाङ्गुलवृत्तः । स च गर्तोऽर्द्ध वेद्यां निखातव्योऽर्द्ध बहिः। एवं कृते वेदि. वर्द्धनं सार्थकं भवति, एकादश यूपानां वेदिस्पर्शश्च स्यात् । पूर्वपक्ष. सूत्रे कथिता प्राची यूपपङ्क्तिस्तु तीव्रसुति यागे भवति (१) ॥ ११ ॥ मतान्तरमाह
एके प्रथमो प्रकृतिवत् ॥ १२ ॥ एके प्राचार्याः प्रथमोत्तमौ = आद्यन्तो यूपौ प्रकृतिवत् = वेदिगता? कार्यो, नव अन्ये बहिर्वेदि कार्या इतोछन्ति । अतो विकल्पः ॥ १२॥ वर्द्धितावर्धितयूपैकादशिन्या वेदे मधेयमाह
सैषा शिखण्डिनी वेदिर्भवति ॥ १३ ॥ सा एषा यूपैकादशिनोयुक्ता वेदिर्वद्धिताऽप्यवर्द्धिताऽपि शिखरिडनीत्युच्यते ॥ १३ ॥
इति वेदीष्टकावृद्धिनिरूपणी षष्ठी कण्डिका ॥ ६ ॥
भवन्ति चात्र श्लोकाः ॥१॥ अत्र सूत्रोक्तेऽर्थे श्लोका अपि केचन सन्ति शुल्बकार कृता एव ॥१॥ ते यथादिहस्ते लक्षणं कुर्यात्रिहस्तो मध्यमः शिरः ॥ शिरः पश्चाद्वितस्तिः स्यात्पूर्वार्धे हस्त एव च । सार्धहस्ते च पाशः स्यादेदिः स्यात्पौर्णमासिकी ॥२॥
(१) अस्ति तीव्रसुदभिधानः कश्चिद्यागः । तत्र यूपैकादशिनीपक्षं यागान्तर वदक्षिणोतरा यूपपङ्क्तिर्न भवति, किन्तु पूर्वापरायता भवति । तथाऽग्निष्ट एवान्तवेद्यर्द्धगतो भवति । अन्ये तु बहिर्वेदिगता वचनाद्भवन्ति । अतश्च तदर्थमपि वेद्यपच्छेदो न कार्य इति रामचन्द्रवाजपेयिप्रभृतयः।
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70