Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
कं. ६] वेदिष्टकावर्द्धनप्रकरणम् । चतुरस्राणि = एकीकर्तुमिष्टानि एकोनानि एकरहितसंख्याकानि, तानि द्विगुणानि कृत्वा एकपङ्क्तौ तथा स्थापयेत् यथा सर्वेषामाधाररेखा एकरेखायां स्युः। ततस्तां सर्वाधारयोगरूपरेखां तिर्यमानी कुर्यात् । एवं एकाधिकानामिष्टसंख्याकचतुर्भुजानां च एकपङ्क्तौ स्थापनेन या योगरूपाऽऽधाररेखा तत्प्रमाणौ भुजौ कुर्यात् । एवमाभ्यां भुजाभ्यां तस्यां तिर्यमानीरूपाधाररेखायां यत् त्र्यस्त्रिक्षेत्रं भवति तस्य इषुः भुजद्वययोगजातशीर्षकोणबिन्दोः प्राधारार्द्ध यावत् लम्बसूत्रस्याद्धं, सा करणी भवति, तया करण्या कृतं समचतुत्रमभी. ष्टचतुरस्राणि समस्यति ।
अत्र आधाराग्रबिन्दुद्वयलम्बाद्धबिन्दुगतवृत्ते विहिते आधारो ज्यारूपः, लम्बाध तु शररूपम् , इत्यतो लम्बार्धस्य इषुत्वमन्वर्थकमिति ध्येयम् ॥ ७ ॥
यूपैकादशिन्यां वेदिवर्धनं वक्तुं प्रतिजानीते___ यथायूपं वेदिवधनमित्येतदक्ष्यामः ॥८॥
“यथायूपं वेदिवर्धनम्" ( E२१ ) इति यत्कल्पकारेणोक्तं तद्वक्ष्यामः वेदिवर्धनविधिं कथयामः । "यूपैकादशिनी चेद्रथाक्ष मात्राण्यन्तराणि, पूर्वार्ध वा समं विभज्य" (८७) इति एकादशयूपानां स्थानान्युक्त्वोक्तं 'यथायूपं वेदिवर्द्धनम्' इति । यथायूपशब्देन वेदेः पूर्वभागे द्वादशाङ्गुलवृत्तरूपमेकादशयूपानां स्थौल्यमुच्यते। "चतुःशतमक्षः" (२३) इति शुल्बकृता उक्तत्वात् चतुरधिकशताङ्गलप्रमितानि रथाक्षमात्राणि । दश यूपान्तरालानि च यथा भवन्ति तथा वेदिः कर्त्तव्या । वेदिवर्धनं विना "अन्तर्वेदि मिनोति" (का. श्री. २८) इत्ययमर्थोऽन्यथा कृतः स्यात् , कतिपय यूपानां वेद्यसंस्पर्शात् (१) ॥ ८ ॥
(१) अयं भावः ज्योतिष्टोमे कल्पकारेण एकः पशुः, ऐकादश वा पशवो विहिताः । एकादशपशुपक्षेऽपि एकस्मिन्यूपे एकादशानां पशूनां नियोजनम्, एकादशसु यूपेषु वेति पक्षद्वयमुक्तम् । तत्र यूपैकादशिनीपक्षे वेदेः पूर्वभागं चतुर्विंशत्यरनिमितमेकादशधा समं विभज्य तत्रैकादश यूपालिखनेदित्येकः पक्षः। प्रतियूपं रथाक्षमानानि चतुरधिकशताङ्गलमितानि दशसङ्ख्याकानि यपा. भतरालानि कृत्वा तत्र एकादश यूपानिखनेदिति द्वितीयः पक्षः। तत्र पूर्वार्द्धसमविभागपक्षे वेदिवृद्धिर्न भवति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70