Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
कं. ५]
पुरुषोच्चयकथनम् । तत्रादावाश्वमेधिकं चयनद्वयमाहआद्योऽग्निर्द्विगुणस्त्रिगुणो भवतीति सर्वसमासः ॥२॥
आद्यः प्रथमोऽग्निः सार्द्धसप्तपुरुषक्षेत्रफलको द्विगुणो द्विकरण्या द्विगुणः, त्रिकरण्या त्रिगुणश्च इत्येवं सर्वसमासः = सर्वस्य पक्ष-पुच्छसहितस्य क्षेत्रस्य समासः कर्त्तव्यः। अयमर्थः-सार्द्धसप्त पुरुषक्षेत्रफलकः, एवं पञ्चदशपुरुषात्मकः सार्द्ध द्वाविंशतिपुरुषात्मकश्वाग्निर्भवितुमर्हति । तत्र श्रात्मादिविशेषविधानमाह-तत्र यथा पूर्वाग्नौ पुरुषचतुष्टयात्मक आत्मा निर्दिष्टः स च द्विपुरुषरज्वा संभ. वितुमर्हति, तथाऽत्रापि द्विपुरुषरज्ज्वा निर्मितसमचतुरस्रस्य क्षेत्रस्यअदणयारूपया द्विकरण्या निर्मितं समचतुरस्त्रं क्षेत्रमष्टपुरुषात्मकं द्विगुणक्षेत्रस्य श्रात्मा भवितुमर्हति । एवं त्रिकरण्या रज्ज्वा निर्मितं समचतुरस्रं द्वादशपुरुषात्मकं त्रिगुणक्षेत्रस्यात्मा भवितुमर्हति । अथ च आद्याग्नेः पत्तौ सपञ्चमांशपुरुषात्मको निर्दिष्टौ, तथाऽत्रापि । तौ च पुरुषविस्तारेण सपञ्चमांशपुरुषदैर्येण निष्पन्नौ; तथाऽत्रापि द्विगुणपुरुषपञ्चमांशयुतपुरुषद्वयतुल्यौ। एवं द्विगुण-त्रिगुणाग्नेरा. स्मादिविधानं च निष्पद्यते ॥२॥
आद्योऽग्निर्द्विगुणस्त्रिगुण एकविठशतिविधो वा" (का. श्री. २०१४।१५) इत्यश्वमेधे उक्तम् । तत्र द्विगुणत्रिगुणावग्नी उक्तौ। अथैकविंशतिविधमाहएकविठशतिविधो भवतीति पुरुषाभ्यासः ॥ ३ ॥
अश्वमेधे “एकवि:०शतिविधो भवति" इत्युक्तम् । तत्र पुरुषा. भ्यासः कार्यः। प्राकृतसप्तविधसार्धपुरुषात्मकेऽग्नौ एकैकपुरुषा. भ्यासेनाष्टविधादिषु जायमानेषु चतुर्दशपुरुषाभ्यासेनैकविंशति विधः सम्पादनीयः । तद्यथा-सार्धसप्तपुरु गमकेऽग्नौ एकपुरुष. प्रक्षेपेणाष्टविधः, द्विपुरुषाभ्यासेन नवविधः, त्रिपुरुषाभ्यासेन दशविधः, एवं क्रमेण एकैकपुरुषवृद्धया चतुर्दशपुरुषाभ्यासेन एक विशतिविधोऽग्निर्भवति ॥ ३ ॥
पुरुषाभ्यासप्रकारमेवाहपुरुषाभ्यासे यावानग्निः सपक्षपुच्छविशेषस्तावत्समचतु.
रस्रं कृत्वा तस्मिन् पुरुषप्रमाणमवध्यात् ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70