Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 10
________________ १२-१५ १९-२० २३ २४-२५ विषय-सूची। पृष्ठाङ्कः १ ग्रन्थकारप्रतिज्ञा ... २ प्राचीसाधनम् ... ३ उदीचीसाधनम् ... ३ पाशकरणप्रकारः ३ रज्ज्वां चिह्नकरणं तत्स्थानानि ५ शङ्कनिखननम् ५ श्रोणिसाधनम् ५ अंससाधनम् ... ६ निरञ्छनलक्षणम् ७ श्रोण्यंसस्थानम् ८ शकटमुखे चपने श्रोणिस्थानम् ८ प्राग्वंशादीनां प्रमाणम् ९ सत्रे सदोमानम् ... ९ सोमयागे सदोमानम्। ९ अपरिमितशब्दार्थः १० प्रमाणापेक्षायां शुल्बस्य युक्तेश्च प्रामाण्यम् १० दक्षिणाग्निस्थानम् ११ उत्करस्थानम् ...: १२ दक्षिणाभ्युत्करयोः स्थानान्तरम इति प्रेथमा कण्डिका । १२ रथप्रमाणम् १३ ईषाप्रमाणम् ... १३ अक्षप्रमाणम् .... १३ युगप्रमाणम् ... १३ शम्याप्रमाणम् ... १४ पितृमेधवेदेर्निरूपणम् १४ रजुसंज्ञाः ... १५ दशपद्याया वेदेः करणी १५ चत्वारिंशत्पद्याया वेदेः करणी... १६ क्षेत्रज्ञानप्रकारः ... १६ क्षेत्रद्वैगुण्यादिकरणप्रकारः ... १७ त्रिकरणीसाधनम् १८ तृतीयकरणीकथनस्य प्रयोजनम् १९ समचतुरस्त्राणामेकीकरणप्रकारः इति द्वितीया कण्डिका । २८ २९-३० .......... १२-१३ १४ १५-२० २१-२२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70