Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 37
________________ २६ सवृत्ति-कात्यायन-शुल्बसूत्रे [ कं. ३ यथा-अ.इ.उ.क. समचतुरस्रस्य दीर्घचतुरस्रकरणमभीष्टम्, तदा इ. क. प्रदणयया इ. क. अ, इ. क. उ, इति विभागद्वयं कृत्वा तत्र इ. क. उ, त्रिभुजे ख अदणयादलबिन्दोः उ कोणपर्यन्तं ख. उ. सूत्रप्रमाणेन इ ख. उ, उ. ख. क, इति त्रिभुजद्वयं जातम् । तत्र इ. ख. उ, त्रिभुजं इ. ग. उ, रूपेण तथा स्थापितं यथा इ. उ. अक्ष्णया इ. अ. रूपा स्यात्, ख. कोणश्च ग. बिन्दुगतो भवेत् । एवमेव उ. क. ख, त्रिभुजमपि अ.क. घ. रूपेण तथैव स्थापनीयम् । ततः इ. ग. घ. क. चतुर्भुजं दीर्घाख्यं जातम्। इ. ग. विस्तारस्य इ. ख. दैर्ध्यार्द्धसमत्वात् (१)। विषमचतुर्भुजस्य दीर्घचतुरस्रकरणप्रकारमाह-विषमं चेदिति । विषमचतुर्भुजस्य दीर्घचतुरस्रं कर्तुमिच्छन् यथायोगं यथासंभवमुपसंहरेत् , कुर्यादित्यर्थः। अर्थात् विषमचतुरस्रस्य सम चतुरस्रत्वं विधाय ततः पूर्वोक्तविधिना दीर्घचतुरस्रत्वं कुर्यादित्येवमुपसंहारः (व्यासः समासः)। यथाऽत्र कल्प्यताम्-अ. इ. उ. क. विषमचतुर्भुजमास्ते, यत्र अ. क. भुजात् इ. उ भुजो द्विगुणः, अ. ग. विस्तारमानं च अ. क. समम् , तदाऽत्र अ. ग, क. घ. तिर्यमानीसूत्रप्रसारणेन अ. क. घ. (१) अन त्रिभुजस्थापने विधीयमाने अ ग; भ. घ. रेखाद्वयमपि एकैव रेखेति दीर्घतुचरत्रसमुत्पादने नान्यथात्वेन भ्रमितव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70