Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
सवृत्ति कात्यायन शुल्बसूत्रे -
[ कं. १ समासो व्यासादेरप्युपलक्षकः (१) । रज्वा सङ्क्षिप्यते विस्तार्यते च यथा, (२) तंप्रकारं कथयिष्याम इति भावः ॥ १ ॥
आदौ दिक्साधनमाह
समे शङ्कं निखाय, शङ्कसम्मितया रज्वा मण्डलं परिलिख्य, यत्र लेखयोः शकग्रच्छाया निपतति तत्र शकू निहन्ति सा प्राची ॥ २ ॥
समे = मुकुरजठरवत्समीकृते देशे ( ३ ) शङ्कं निखाय, ( ४ ) शङ्कुसम्मितया = शङ्कौ सम्यक् मितया ( ५ ) प्रक्षिप्तया धारितया रज्वा मण्डलं = वृत्तं परिलिख्य = कृत्वा, लेखयोः (६) मण्डल पूर्वापरदिग्गतयोर्लेखयोः यत्र = यस्मिन् प्रदेशे शङ्कोरग्रस्य छाया पूर्वाहे पश्चिमरेखायां प्रविशति, अपराह्णे च पूर्वरेखायां निःसरति, तत्र =
(१) "समचतुरस्रं चिकीर्षन्” (३४) इत्यादिना व्यासादिरपि वक्ष्यते, अतः समासग्रहणमेतच्छाखप्रतिपाद्यसकलविषत्रस्योपलक्षणम् ।
( २ ) " वेणुना मिमीते" ( आप शु. ४ । १२ ) इति वेणोर्मानसाधनत्वेनाभिहितेऽपि इह रज्जूपादानमृज्वर्थम् । " नान्यत्सूत्राद्रुजुर्भवेत्” (श्लो. शु. ३) इति वचनात्, "त्रिपुरुषां रज्जुं मिस्वा" ( का . श्रौ. १६1०1१ ) इति स्वसूत्राच्च । (३) समत्वं जलनैव संभाव्यम् । " न जलात्सममन्यत्स्यात् " ( शुल्ब ३) इति वचनात् ।
(४) शङ्कुलक्षणम् -
" षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छ्रितम् ।
जरठ (दृढं ) चात्रणं चैत्र शङ्कं कुर्याद्विचक्षणः ।" ( हो. शु. ६ )
तथा
" एकतक्ष ऋजुस्तीक्ष्णः खादिरः सममायतः ।
शङ्कुः
: कार्यस्तु शुल्त्रज्ञैस्तस्यार्द्ध गमयेन्महीम् ।" ( श्लो. शु. ८ )
तथा-
"प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षितः ।
शङ्करामशिराः कार्यस्तस्याप्यर्द्ध निखापयेत् ।" इति ( श्लो. शु. ९ ) । आमशिरा आशिराः ।
( ५ ) डुमिज् प्रक्षेपे ( ५ / ४ ) इत्यस्य क्तान्तस्य प्रयोगः । यद्वा 'मा माने' ( २/५२ ) इत्यस्य प्रयोगः । तदा शङ्कतुल्यया द्वादशाङ्गुलया रजवेत्यर्थः । (६) मण्डले लेखैकत्वेऽपि लेखयोरिति द्विवचनं पूर्वापरदिगभिप्रायम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70