Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
श्रीगणेशाय नमः।
सरलवृत्तिसहितम् कात्यायन-शुल्बसूत्रम्.
जगदम्बावलम्बाय निरालम्बाय शूलिने । जगत्रयकुटुम्बाय नमः साम्बाय शम्भवे ॥१॥ जनकं ज्ञानदं नत्वा प्रभुदत्ताग्निहोत्रिणम् । तद्दर्शितपथीं कुर्वे वृत्ति शिशुविबोधिनीम् ॥२॥ श्रीमत्कात्यायनप्रोक्तशुल्बसूत्रं यथामति । व्याख्यातुमेष यत्नस्तत्प्रीयतांपरमः पिता ॥३॥
रज्जुसमासं वक्ष्यामः ॥ १॥ रज्वा (१) समस्यते सतिप्यते यः प्रदेशः स रज्जुसमासः(२)।
(१) रज्जुलक्षणं श्लोकशुल्बे
"अजीर्णा ग्रथिनी सूक्ष्मा समा श्लक्ष्णा त्वरोमशा। रज्जुर्मानाधिका कार्या अध्वरे योगमिच्छता । शाणी वा बालाजी चैव वैणवी वा विधीयते । रज्जुस्तूभयतःपाशा त्रिवृता यज्ञकर्मणि। रज्जुर्मुञ्जमयी कार्या शणैस्तु परिमिश्रिता।
कात्यायनो वदत्येवमखोडा कुशबावजैः ।" इति (श्लो. शु. १०.१२)। अखोडा =अरोमशा।
(२) "रज्जुशब्देन तत्साध्य क्षेत्रमुच्यते । समास एकीकरणम् । तेन तुल्यप्रमाणातुल्यप्रमाणानां क्षेत्राणामेकीकरणं वक्ष्यामः" इत्यर्थो गङ्गाधरभाष्ये । रजोः समासः = सम्यगसन क्षेत्रानुगुणतया धारणमिति वृत्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70