Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
सवृत्ति - कात्यायन शुल्बसूत्रे -
स समाधिः सर्वत्र ॥ ११ ॥
सर्वत्र = समदीर्घचतुरस्त्र क्षेत्रेषु "रज्वन्तयोः पाशौ करोति” (१/३) इत्यादिना स - पूर्वोपदिष्ट एव प्रकारः समाधिः = साधनोपायो बोध्यः ॥११॥
•
समचतुरस्रे निरञ्छनलक्षणमाह
प्रमाणमभ्यस्याभ्यास चतुर्थे लक्षणं करोति तन्नि रञ्छनम् ।। १२ ॥
६
[ कं. १
•
प्रमाणम् = इष्टक्षेत्रप्रमाणमितां रज्जुम् अभ्यस्थ = द्विगुणं कृत्वा अभ्यासस्य = अभ्यस्तरज्वाः ( कृतचतुर्भागायाः ) चतुर्थे = प्रमाण रज्जुसंनिकृष्टे चतुर्थे भागे सङ्ख्यासमासभङ्गसमीपे चिन्हं कुर्यात् न त्वन्ते तत् निरञ्छनसंज्ञकं भवति । निरञ्छयते श्राकृष्यते रज्जुर नेनेति निरञ्छनं क्षेत्रायामरज्जुः । श्रत्र प्रमाणरज्वा अभ्यासरज्ज्वाश्च चत्वारश्चत्वारो भागाः कार्याः । तेन सा रज्जुरष्टधा विभक्ता भवति । तत्र प्रमाणरज्जुसन्निकृष्टे अभ्यासरज्जुचतुर्थे भागे निरञ्छने कृते एकतः पञ्चांशा, अपरतस्त्रयोंऽशा भवन्ति । तत्र भागत्रयात्मिका रज्जुः तिर्ययानीशब्देन पञ्चभागात्मिका रज्जुरक्ष्णयाशब्देन व्यवह्रियते । एतच्चानुपदमेव वक्ष्यति ॥ १२ ॥
"
अक्ष्णया तिर्यमानीशेषः ॥ १३ ॥
==
त्रिभागा रज्जुस्तिर्यङ्मानी । तस्याः शेषस्तिर्यङ्मानीशेषः पञ्चभागा रज्जुः, सा प्रश्णया इत्युच्यते । श्रक्षिवत् क्षेत्रं नयतीत्यक्ष्णया । तिर्यक् प्रमाणं मीयतेऽनया सा तिर्यङ्मानी । श्रक्ष्णया कर्णं इत्यनर्थान्तरम् । यत्र प्रमाणरज्जुश्चतुर्भागा, तिर्ययानी च त्रिभागा, तत्राक्ष्णया रज्जुः पञ्चभागा भवतीत्यर्थः ॥ १३ ॥
दीर्घचतुरस्त्रे महावेदि - पत्नीशाला सदश्रादौ
निरञ्छन स्व
लक्षणमाह–
प्रमासार्द्ध वाऽभ्यस्याभ्यासषष्ठे लक्षणं करोति तन्नि
रञ्छनम् ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70