Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala
View full book text
________________
कं. १]
परिभाषाप्रकरणम् ।
श्रोण्यंससाधनमाह
शङ्कोः पाशौ प्रतिमुच्य निरञ्छनेन गृहीत्वा दक्षिपूर्वी दिश० हरन्ति ॥ ८ ॥
" प्राच्यन्तयोः शङ्क निहन्ति” ( १६ ) इत्यनेन यो पूर्वापरौ शङ्क निहतौ तयोः शङ्कोर्द्विगुणिताया रज्वा अन्तयोः कृतौ पाशौ प्रतिमुच्य वक्ष्यमाणलक्षणेन निरञ्छनसंज्ञकेन चिन्हेन रज्जुं गृहीत्वा आयीं दिशं प्रति श्राकर्षेत्, तत्रांसचिन्हे शङ्कर्देयः । एवं कृते सति क्षेत्र प्रमाण तिर्यङ्मानीकं पादोनक्षेत्र प्रमाणपार्श्वमानीकं सपादक्षेत्र प्रमाणादण्याकं व्यस्त्रि क्षेत्रं समुत्पद्यते । इदं च व्यस्त्रिक्षेत्रसमुत्पादनमंससाधनार्थम् । प्रदर्शित पार्श्वमानीरूपायां रजवामेव अंससाधनाथं शङ्कं दद्यात् इति "प्रमाणार्द्ध समचतुरस्रस्य शङ्कः " ( १।१६ ) इत्यादिना स्वयमेव वक्ष्यति । अत्र निरञ्छन चिह्नमंसचिह्नसमीपवर्ति कर्त्तव्यम् (१) ॥ = ॥
"
एवमुत्तरतः ॥ ६ ॥
एवं = शक्कोः पाशौ प्रतिमुच्य निरञ्छनेन रज्जुं गृहीत्वा उत्तरत ईशान्यां रज्जुमाकृषेत्, तत्रोत्तरांसचिन्हेऽपरः शङ्कर्देयः । श्रत्राप्युतरांससाधनाय पूर्ववत् व्यस्त्रि क्षेत्रमुत्पद्यते ॥ ६॥
विपर्यस्येतरतः ॥१०॥
इतरशब्देन क्षेत्रस्य पश्चिमप्रान्त उच्यते । विपर्यस्येत्यनेन रज्जुपाशयोर्विपर्यास उच्यते । तेनायमर्थः । इतरतः = पश्चिमभागे विपर्यस्य = रज्जुपाशौ परिवर्त्य पूर्वशङ्कपाशं प्रतीचीशङ्कौ, प्रत्यक्पाशं च पूर्वशङ्कौ प्रक्षिप्य निरञ्छनेन नैर्ऋत्यकोणे रज्जुमाकृष्य तत्र शङ्कर्देयः, सा दक्षिणा श्रोणिः । एवं वायव्यकोणे चाकृष्य शङ्कर्देयः, सा उत्तरा श्रोणिः । एते शङ्कवः प्राच्यन्तयोरित्यादिसूत्रद्वयेनोक्ताः ( ६-७ ) । तेन पूर्वोक्तप्रकारं व्यस्त्रि क्षेत्रमुत्पद्यते श्रोणिसाधनार्थम् । पाशविपर्यासेन निरछनचिह्नं प्रत्यकक्षोणिचिह्नसमीपवर्तिं भवति ॥ १०॥
(१) महति क्षेत्रे एकेन रज्जुप्रसारणस्य कर्तुमशक्यत्वाद्धरन्तीति (मूले) बहुवचनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70