Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 786
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय - माहा ॥ ३॥ क्रांतवपुः प्राप । शैलकं नाम पत्तनं ॥ ५५ ॥ मदुकस्तत्सुतो राजा । ज्ञात्वायातं मुनीश्वरं ॥ परिवारयुतो गत्वा । प्रणनाम सुन्नक्तिमान् || ५३ ॥ पुण्यपोषकरां वाणी । तोपत्नन्महुको नृपः ॥ निशम्य स्वगुरोधर्मं । जग्राह श्रावकोचितं || ५ || शुष्कमांसरसं कृष्णं । तं नत्वा नृपतिर्जगौ ॥ युष्मदादशेतः शुरै-श्चिकित्साम्येष वो गुरो ॥ ५५ ॥ तदादेशमय प्रा- प्य । वैद्यैरेनं महीपतिः ॥ अचिकित्सयदात्मान-मपि दुष्कर्मरोगतः ॥ ५६ ॥ रसगृध्रममुं ज्ञात्वा । मुक्त्वा पंधक शिष्यकं ॥ विजया दा कार्तिके मासि । राकायां स हि पंथकः ॥ प्रतिकामन प्रगे सप्तं । म जागरयर ॥ ए॥ को मां जागरयत्युच्चै-रुच्चरन् गुरुरुचितः॥ पंथकोऽपि तथालोक्य । विनयादित्यवोचत ।। ५७ || धिग्मया दामणादना-चतुर्मासकपारणे ॥ यूयं जागरिताः पूज्या-स्तत्वमध्वं कमापराः ॥ एए॥ तस्येति विनयं वीक्ष्य । गरुश्चेतसि ललितः ॥ निनिंदात्मानमत्यथै । तथा चारित्रदूषकं ॥ ६० ॥ धिग्मया रसनेण । निर्जितेनाजितात्मना ॥ आनिन्ये धमरत्नस्य । मालिन्य शिश्रितत्वतः ।। ६१ ॥ प्रतिक्रमयितानेन । निशतंज्ञविनिर्गमात् ॥ विधा ॥७२॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840