Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 785
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय (190211 www.kobatirth.org नमुवाच सः ॥ गुरोः पाखंमिनः कस्मा -दयमासादितो वृषः ॥ ४१ ॥ स जगाद चतुर्ज्ञान - घरः शीलगुणोज्ज्वलः ॥ दयामये गुरुर्ध में । स्थापत्यासूनुरत्र मे || ४२ || सुदर्शनेन तैः शिष्यै - लाशोकवने वृतः ॥ शुकस्तं मुनिमालोक्यो -पन्यासे प्रश्नमाददे ॥ ४३ ॥ अनेकांतावावर्त्त - भ्रस्यत्पदततिः शुकः ॥ क्रमान्निरुत्तरश्चक्रे । स्थापत्यासूनुसूरिणा ॥ ४४ ॥ सोऽईन्मतामृतस्वाद- लोलुपः शिष्यसंयुतः || जग्राह चारुचारित्रं । क्रमात्सूरिपदं तथा ॥ ४५ ॥ स्वकालमश्र विज्ञाय । स्थापत्यासूनुरंभ्रमः ॥ पुंडरीकाचले प्रापा - नशनं नवनीरुकः ॥ ॥ ४६ ॥ मासांते तीर्थमाहात्म्या - जिनध्यानपरायणः || परिवारयुतः प्राप । स्थापत्यापत्यमयं ॥ ४७ || विहरन् स शुकाचार्यः । शैलकाख्यं पुरं गतः || प्रदीयत्रीलकं तं । मंत्रिJ पंचतं ॥ ४८ ॥ श्रधीतवादशांगोऽथ । शैलकोऽपि महातपाः ॥ प्राप्तसूरिपदः पृथ्वीं पा दन्यासैरपावयत् ॥ ४५ ॥ शुकनद्वारकोऽप्येवं । विहृत्य वसुधां चिरं ॥ शत्रुंजये महातीर्थेSaशनात्प्राप केवलं ॥ ५० मासांते ज्येष्टराकायां । सहस्रमुनिमंडितः ॥ सिहानंतचतुष्कोsसौ | सिद्धानां पदमासन् ॥ ५१ ॥ इतः श्रीशैलकाचार्यः । कालातिक्रांतज्ञोजनात् ॥ रोगा For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ ७१ ॥!

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840