Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 821
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण ॥१ ॥ शत्रुजय स्वर्णधातुनृताननि ॥ ए६ ॥ तान्यां दोलितचित्तः सन् । स एवं चिंतयिष्यति ॥ क लक्ष्मी- लक्ष्मीकृत्पापा । क स पुण्यो मुनिननु । ए७ ॥ नस्ये पूर्वं वजमुनिं । श्रोष्ये तचनान्यपि॥ यत्नदर्शनतोऽपि स्या-त्र दुरे जगतोऽपि सा॥ ए॥ इत्यामृश्य स धन्यात्मा-जंगमं तीर्थमागतं ॥ महोत्सवैः समं लोकै-स्तं वदिष्यति जावडः॥ एए॥ स्वर्णान्नोजांतरस्थस्य । वजस्यास्येऽदत्तदृक् ॥ निषीदिष्यत्यसौ याव-नावदुद्योतयन् दिशः ॥ २० ॥ विद्युइंमिव व्योनि । दर्शयन् जनचित्रकृत् ॥ दिवोऽन्येत्य सुरो नत्वा । मुनिमेवं वदिष्यति ॥१॥युमै॥ स्वामिन सुकर्मणः सूनु-स्तीर्घमानपुरेशितुः॥ नाम्ना कपर्दी दुर्दीतो । मद्यपोऽहं पुरालवं ॥ २॥ कृपाकूपारनवता । प्रत्याख्यानप्रकाशनात् ॥ शत्रुजयस्मृतेः पंच-परमेष्टिपदा दपि ॥ ३ ।। नघृतोऽस्मि पतन श्वभ्रे । मद्यपानन्नवैनसा ॥ यथा तथा शृणु स्वामिन् । तबाई वोपकृतिलक्षणं ॥ ४ ॥ ॥ मद्यपानरसे मनं । मामालोक्य कृपापरैः । प्रत्याख्यानाव- लंबो यो । ददे पूज्यस्तमासद ॥५॥ अन्यदा चंज्ञशालायां। नशसनमधिश्रितः॥ अपि सह नारीनि- ना कादंबरी सुरां ॥६॥ चषकारोपिते मद्ये-स्मरं यावत्नवाकरं ॥ ताव ॥१७॥ १०३ For Private And Personal use only

Loading...

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840