Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 829
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagensen Gyantande शत्रुजय माहाण ॥७॥ नूपालान्। उर्जयाः परवादिन्तिः ॥१॥ विलुप्य शासनान्यन्या-न्यात्मधर्म जगत्यपि ॥ स्था- पयंतो ग्रसिष्यति । तीर्यानि सकलान्यपि ॥शामगा। इतश्च लब्धिसंपन्नः। सर्वदेवमयो गुरुः। शशिगजांबुधिशशी। सूरितवी धनेश्वरः ॥८॥सोऽनेकतपसा पुण्यो । वजन्तीपुरनायकं । शिलादित्यं जिनमते । बोधयिष्यति पावने ॥ ॥ निर्वास्य मंडलाहौशन् । शिलादित्येन सूरिराट् ॥ कारयिष्यति तीर्थेषु । शांतिकं चैत्यसंचयं ॥ ५ ॥ सप्तसप्ततिमब्दानामतिक्रम्य चतुःशती ॥ विक्रमार्काबिलादित्यो । नविता धर्मवृहिकृत् ॥ ६ ॥ ततः कुमारपालस्तु । बाहमो वस्तुपालकः ॥ समराद्या नविष्यति । शासनेऽस्मिन् प्रजावकाः॥७॥ जपा म्लेचा नविष्यति । व्यलुब्धाश्च मंत्रिणः॥ निजाचारपरिभ्रष्टा । लोकाः प्रायोऽन्यवंचकाः ॥ ॥ गीतार्था लिंगिनः केचित् । केचिदाचारवर्जिताः॥ सादरा अपविद्यासु । विद्यासु न च नाविनः ॥ ७ ॥ ततो मनिवृतेरब्द-शतेष्वेकोनविंशतौ ॥ चतुर्दशसु याते- षु | वर्षेषु म्लेवनंदनः ॥ ए॥ चैत्राष्टम्यां नृपो विष्टौ । पाटलीपुत्रपनने ॥ नावी कल्किचतुर्वक्त्र-रुश्नामत्रयान्वितः ॥ १ ॥ ॥ तदा च मथुरापुर्य-कस्मान्मुशलिकृष्णयोः ॥२५॥ १०४ For Private And Personal use only

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840