Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 828
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir झावंजय माहा० ॥श्॥ Nिato कर्मवशोंगवान् ॥ आरोशदिनिानैः । स्वं कलंकयतीह हा ॥ १ ॥ नववासममुं मु- स्वा । जिनध्यानपरायणः ॥ क्षिपामि यदि कर्माणि । तदा सिद्धिर्ममाग्रतः॥ २॥ तयोरित्यं चिंतयतो-नविनानावितात्मनोः ॥ निष्कलंक शुनध्यानं । कणादाविर्नविष्यति ॥७॥ मुख ॥ बाहुल्याइर्षसंपत्ते-रायुषः कयतोऽपि तौ ॥ प्राप्य हृत्स्फोटनं कल्पं । प्राप्स्येते तुयमुच्चकैः ॥ ४ ॥ नत्तमे तु तयोर्देहे । प्रादाय व्यंतरामराः ।। केप्स्यति हीरपाश्रोधौ । कणादतीणवासनाः ॥ ५ ॥ .. इतः शत्रुजये जाज-नागस्तस्यैव नंदनः ॥ तावनालोक्य संघश्च । विषादिष्यति निरं ॥ ६ ॥ तयोवृत्तांतमावेद्य । चक्रेश्वर्यपि हर्षदं । इष्टोक्तियुक्तिनिरमू-नुच्चैराश्वासयिष्यति ॥ ॥ ७७ ॥ जाजनागोऽय तं संघं । पुरस्कृत्य गुरूक्तितः ॥ रैवताषुि शैलेषु । नमिष्यति जिनान्मदा ॥०॥ कारयित्वाथ चैत्यानि । स सर्वत्र शन्नोदयः ॥ पालयिष्यति चाचारं । पैतकं सर्वकर्मसु ।। उए । विक्रमादित्यतस्तीर्थे । जावमस्य महात्मनः ॥ अष्टोत्तरशताब्दांते नाविन्युतिरुत्तमा ॥ ७० ॥ कियत्यपि गते काले । ततो विद्याबलादलं ॥ बौक्षाः संबोध्य ॥ २ ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840