Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 826
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11529 11 www.kobatirth.org चिवचिवत् ॥ एष्यंति मू सर्वेऽपि । गजसिंहनरोरगाः || ५० || प्रासादाः कुट्टिमान्याशु | पतिष्यति सनूरुहाः ॥ शैलोऽपि च दिवा जावी । दक्षिणोत्तरखंमतः ॥ ५१ ॥ विना वज्रं जावमं च । तत्पत्नीं च परे नराः ॥ विचेतना भविष्यंति । लुवंतो विगतासुवत् ॥ ५२ ॥ तथास्थितं जनं वीक्ष्य । कपर्दी वज्रवोधितः ॥ दधजं करे धास्य - त्यसुरं तर्जयन् नृशं ॥ ५३॥ बियन पूर्वकपर्दी शक् । नंष्ट्वा पायोनिधेस्तटे ॥ चप्रनासक्षेत्रांतः । स्यास्यत्यपरनामनृत् ॥ ५४ ॥ ततो जनं बोधयितु - मादिमूर्त्तेर्विज्ञोरिति ॥ अधिष्टातून वज्रगुरु- र्व्याहरिष्यति सामगीः ॥ ५५ ॥ जावडानीतबिंबं तु । प्रासादांतर्निषीदतु ॥ विवेनानेन सहिता । जवंतश्चात्र सुस्थिताः ॥ ५६ ॥ आदौ नतिः स्नात्रपूजे । ध्वजारात्रिकमंगलं ॥ विधाय मुख्यनाथेऽस्मिं - स्ततोऽप्यस्मिन् करिष्यते ॥ ७ ॥ अस्यैव मुख्यनाथस्य । जवत्वाज्ञा सदा स्थिरा ॥ इहग्रीतिदोनूयात् । कपर्दी मूईनेदकः ॥ ५८ ॥ शुनोदर्कामिमामाझां । दत्वा वज्रो गुरुः सुरान् ॥ सुस्थान कर्त्ता करिष्यति । तेऽपि लोकान् प्रमोदिनः ॥ ५ए ॥ ततो जयजयारावपूर्व मंगल निःस्वनैः ॥ प्रतिष्टाया महस्तत्र । जावी प्रकटदैवतः ॥ ६० ॥ गुरौ या नक्तिरर्चा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ८१२ ॥

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840