Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 824
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir शत्रंजय ॥२०॥ वासुरसंचयः ।। रथस्थां प्रतिमां नर्तु-रवारोहयिता गिरेः॥ २९ ॥ प्रातर्मंगलनादेन । प्रबु- माहाण शे जावडः सुधीः ॥ अदृष्ट्वा प्रतिमां नर्तु-विषादिष्यति निरं ॥ ३० ॥ तहिझायोपयोगेन। वजो यहस्य तस्य तां ॥ दर्शयिष्यति आनंदी । स चारोदयिता पुनः ॥ ३१ ॥ पुना रात्रौ प्रसुप्तेषु । तेषु मिथ्यात्विनः सुराः ।। गिरेरुत्तारयिष्यति । यावउल्लंधितं दिवा ॥ ३२ ॥ प्रातः संघजना एनां। प्रापयिष्यंति पर्वतं ॥ अनिर्विमाः सुरास्ते तु । पुनर्नेयंति जूतले ॥ ३३ ॥ इत्येकविंशतिघस्राः। कृतप्रतिकृतैस्तयोः ॥ यास्यति न पुनः कश्चिपुद्धिजिष्यति चाग्रहात् ॥ ३४ ॥ रात्रावाकार्य यदेशं । वजस्वामी च जावडं ॥ व्याहरिष्यति यद्यद । स्मर शक्ति वदानुगान् ॥ ३५ ॥ व्याप्य व्योम सुरैः सार्धे । तिष्टासुरतणानलः॥ मन्मंत्राश्रितगात्रस्त्व-मन्नेद्यो वज्रवत्परैः ॥ ३६ ॥ सन्नार्यस्त्वं तु संघेश । चतुर्धाधर्मधारकः। ॥ ध्यायनादिजिनं पंच-परमेष्टिं स्मरन् हृदि ॥ ३७॥ रथाधश्चक्रपर्यते । प्रतिमास्थैर्यकृत्स्व- ॥३०॥ प॥ समर्था अपि ते नालं । युवा संघयितुं मनाक् ॥ ३० ॥ ॥ अस्मानिः सह संघोऽयं । सर्वो बालाबलादिकः ॥ आपन्नातं प्रतिमया । तिष्टत्वादिजिनं स्मरन् ॥ ३ ॥ इति For Private And Personal use only

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840