Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 822
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || G2G || www.kobatirth.org निजग्धादि - गरलं तत्र चापतत् ॥ ७ ॥ प्रजानन्नपि तदि । विपाञ्चामूर्वमुच्चकैः ॥ अ स्मरं च महामंत्रं । पश्यंस्त्वामेव सर्वतः ॥ ८ ॥ निंदन स्वव्यसनं भूयो - नूयस्त्वामेव संस्मरन || मंत्रोच्चारपरो मृत्वा । यदेष्वनवमीदृशः || ५ || नाम्ना कपर्दी योऽहं । यकलरश्रितः || विश्वोधारमः स्वामिन् । ब्रूहि किं करवाणि तत् ॥ १० ॥ विनयोदारमित्युक्तवा ॥ सर्वाभरणभूषितः ॥ पाशांकुशमातुलिंगा - कथारिदश्चतुष्टयः || ११ || गजारूढो निधानेशैः । सेवितः सर्वतोऽमरैः सुवर्णवर्णनृद्देहो । निषीदिष्यति तत्पुरः ॥ १२ ॥ ॥ वज्रस्वामी ततः सिद्धा - प्रिनावमुदीर्य तं ॥ श्रुतज्ञानधरस्त्वेवं । जावडं व्याहरिष्यति ॥ १३ ॥ यात्रां कुरु महानाग । तीर्थमेतत्समुदर || वयं च यहस्त्वन्नाग्या-देतत्कार्यावलं बिनः ||१४|| इति श्रुत्वा स नृत्य | वस्तूत्तार्य च वाहनात् ॥ कल्याणकामनः कृत्वा । कन्याएं स चलिष्यति ॥ १५ ॥ ततः पूर्वदिने पूर्व - रक्षकाः सिझनूनृतः ॥ ज्वरयिष्यंति संवेश-पत्नीं जयमती सतीं || १६ || वज्रस्वामी तु दृग्दाना - चिकित्सिष्यति सत्तपाः || कृपा किरति हि ध्वतं । जास्करस्तु व्यपोहति ॥ १७ ॥ यक्षलकैर्वृतो व्योनि । कपर्डी दुष्टनाकिनां ॥ समाप For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० 1152011

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840